Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 238
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

त꣣र꣢णि꣣रि꣡त्सि꣢षासति꣣ वा꣢जं꣣ पु꣡र꣢न्ध्या यु꣣जा꣢ । आ꣢ व꣣ इ꣡न्द्रं꣢ पुरुहू꣣तं꣡ न꣢मे गि꣣रा꣢ ने꣣मिं꣡ तष्टे꣢꣯व सु꣣द्रु꣡व꣢म् ॥२३८॥

स्वर सहित पद पाठ

त꣣र꣡णिः꣢ । इत् । सि꣣षासति । वा꣡जम् । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । युजा꣢ । आ । वः꣣ । इ꣡न्द्र꣢꣯म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । न꣣मे । गिरा꣢ । ने꣣मि꣢म् । त꣡ष्टा꣢꣯ । इ꣣व । सुद्रु꣡व꣢म् । सु꣣ । द्रु꣡व꣢꣯म् ॥२३८॥


स्वर रहित मन्त्र

तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥२३८॥


स्वर रहित पद पाठ

तरणिः । इत् । सिषासति । वाजम् । पुरन्ध्या । पुरम् । ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । पुरु । हूतम् । नमे । गिरा । नेमिम् । तष्टा । इव । सुद्रुवम् । सु । द्रुवम् ॥२३८॥

सामवेद - मन्त्र संख्या : 238
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

Lafzi Maana -

(ترنی) تارنے والا اِیشور (اِت) ہی (یُجا پُرندھیا) یوگ یُکت بُدھی کے ذریعے (واجم سےشاستی) بل شکتی کو دینا چاہتا ہے (پُروُ ہوُتم اِندرم) جس کے بہت نام ہیں اُس پرمیشور کو (گراوہ آنئے) میں وید بانی کے ذریعے تمہارے لئے جھکاتا ہوں اور اُنہیں (سُودروُم) تمہاری سہایتا کے لئے جلدی تیار کرتا ہوں (تشٹا اِونیمم) جیسے بڑھتی رتھ کے چکر پر ہال کو چڑھا کر رتھ کو جلدی چلا دیتا ہے۔

Tashree -

اِیشکے سیوک کے ناطے وید بانی سے بُلائیں، پار کرنے اور ترانے دُکھوں سے بھگوان آئیں۔

इस भाष्य को एडिट करें
Top