Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 252
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

य꣡था꣢ गौ꣣रो꣢ अ꣣पा꣢ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवे꣢रिणम् । आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥२५२॥

स्वर सहित पद पाठ

य꣡था꣢꣯ । गौ꣣रः꣢ । अ꣣पा꣢ । कृ꣣त꣢म् । तृ꣡ष्य꣢न् । ए꣡ति꣢꣯ । अ꣡व꣢꣯ । इ꣡रि꣢꣯णम् । आ꣣पित्वे꣢ । नः꣣ । प्रपित्वे꣢ । तू꣡य꣢꣯म् । आ । ग꣣हि । क꣡ण्वे꣢꣯षु । सु । स꣡चा꣢꣯ पि꣡ब꣢꣯ ॥२५२॥


स्वर रहित मन्त्र

यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥२५२॥


स्वर रहित पद पाठ

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा पिब ॥२५२॥

सामवेद - मन्त्र संख्या : 252
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

Lafzi Maana -

جیسے (گؤرا) جنگلی ہرن (ترِشن) پیاسا (اِری نم اپاکرتم) گھاس وغیرہ سے نہ ڈھکے یعنی کُھلے ہوئے تالاب کو دُور سے دیکھ کر بھاگتا ہوا پہنچ جاتا ہے۔ (اواہتی) جل پی کر پیاس بُجھاتا ہے۔ ویسے ہی پرمیشور (نہ) ہم اُپاسکوں کا آپ (سچا) کے ساتھ (آپتوِ سے پریتو سے) بندھوپن، بھائی چارہ ہو جانے پر اب تو آپ (تُویم آگہی) جلدی آئیے اور (کنویشُو سوُپِب) ہمارے اُپاسنا بھگتی کے رس کو پان کیجئے۔

Tashree -

ہو گئے بندھو ہی جب تو اور پردہ کیا رہا، اب تو جلدی آئیے ہیں دیکھتے دیری سے راہ۔

इस भाष्य को एडिट करें
Top