Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 254
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

या꣡ इ꣢न्द्र꣣ भु꣢ज꣣ आ꣡भ꣢रः꣣꣬ स्व꣢꣯र्वा꣣ꣳ अ꣡सु꣢रेभ्यः । स्तो꣣ता꣢र꣣मि꣡न्म꣢घवन्नस्य वर्धय꣣ ये꣢ च꣣ त्वे꣢ वृ꣢क्त꣡ब꣢र्हिषः ॥२५४॥

स्वर सहित पद पाठ

याः꣢ । इ꣣न्द्र । भु꣡जः꣢ । आ꣡भ꣢꣯रः । आ꣣ । अ꣡भरः꣢꣯ । स्व꣢꣯र्वान् । अ꣡सु꣢꣯रेभ्यः । अ । सु꣣रेभ्यः । स्तोता꣡र꣢म् । इत् । म꣣घवन् । अस्य । वर्धय । ये꣢ । च꣣ । त्वे꣡इति꣢ । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । ॥२५४॥


स्वर रहित मन्त्र

या इन्द्र भुज आभरः स्वर्वाꣳ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२५४॥


स्वर रहित पद पाठ

याः । इन्द्र । भुजः । आभरः । आ । अभरः । स्वर्वान् । असुरेभ्यः । अ । सुरेभ्यः । स्तोतारम् । इत् । मघवन् । अस्य । वर्धय । ये । च । त्वेइति । वृक्तबर्हिषः । वृक्त । बर्हिषः । ॥२५४॥

सामवेद - मन्त्र संख्या : 254
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

Lafzi Maana -

ہے اِندر پرمیشور! (یا بُھج اُسرے بھیہ) جن بھوگ پدارتھوں کو اسُروں سے (آبھ) پراپت کرتے ہو، اُن سے ہے (سروان مگھون) سب سُکھوں، نُوری پدارتھوں کے سوامی ایشور! (اسیہ ستو تارم) اِس اپنے اُپاسک کو (اِت دردہیئے) بالضرور بڑھائیے، (چہ توے یے ورِکت برہشِیہ) جو فقط تیرے لئے ہی اپنا دامن بجھائے ہوئے ہیں، باہر کے سبھی جھنجھٹوں کو چھوڑ کر۔

Tashree -

باہر کی دُنیا سے جو مُکھ موڑ آئے ہیں شرن تیری، ہِردے آسن پر آؤ تیری راہ میں اُن کی نظر اڑی۔

इस भाष्य को एडिट करें
Top