Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 270
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

त꣡वेदि꣢꣯न्द्राव꣣मं꣢꣫ वसु꣣ त्वं꣡ पु꣢ष्यसि मध्य꣣म꣢म् । स꣣त्रा꣢ विश्व꣢꣯स्य पर꣣म꣡स्य꣢ राजसि꣣ न꣡ कि꣢ष्ट्वा꣣ गो꣡षु꣢ वृण्वते ॥२७०॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । इत् । इ꣣न्द्र । अवम꣢म् । व꣡सु꣢ । त्वम् । पु꣣ष्यसि । मध्यम꣢म् । स꣣त्रा꣢ । वि꣡श्व꣢꣯स्य । प꣣रम꣡स्य꣢ । रा꣣जसि । न꣢ । किः꣢ । त्वा । गो꣡षु꣢꣯ । वृ꣣ण्वते ॥२७०॥


स्वर रहित मन्त्र

तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥२७०॥


स्वर रहित पद पाठ

तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् । सत्रा । विश्वस्य । परमस्य । राजसि । न । किः । त्वा । गोषु । वृण्वते ॥२७०॥

सामवेद - मन्त्र संख्या : 270
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

Lafzi Maana -

ہے اِندر پرمیشور! (اومم وسُوتو اِت) نیچے کی دولت زمینی بھی آپ کی ہے اور (توم مدھیم وسُوپُش یسی) آسمانی درمیانی دولت کو بھی آپ بڑھاتے ہو اور (پرمئیہ وِشوسیہ سترا راجسی) پرم سب سے اُونچا جو زر و مال عرشِ بریں پر دیوتاؤں کی آنند سمپدائیں ہیں، اُس کے بھی راجہ آپ ہیں (گوشُو نہ کہ وِرن وتے) لیکن باہری حواس خمسہ (اِندریوں) کے عیش و عشرت میں پھنسا ہوا آدمی آپ کو نہیں پا سکتا۔

Tashree -

جنہیں تیرے ملنے کی چاہ تھی تیری راہ میں وہ بڑھے گئے، جنہیں دل لگی کا خیال تھا وہ بہشت میں ہی ٹھہر گئے۔

इस भाष्य को एडिट करें
Top