Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 298
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
2

य꣡दि꣢न्द्र꣣ शा꣡सो꣢ अव्र꣣तं꣢ च्या꣣व꣢या꣣ स꣡द꣢स꣣स्प꣡रि꣢ । अ꣣स्मा꣡क꣢म꣣ꣳशुं꣡ म꣢घवन्पुरु꣣स्पृ꣡हं꣢ व꣣स꣢व्ये꣣ अ꣡धि꣢ बर्हय ॥२९८

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । शा꣡सः꣢꣯ । अ꣣व्रत꣢म् । अ꣣ । व्रत꣢म् । च्या꣣व꣡य꣢ । स꣡द꣢꣯सः । प꣡रि꣢꣯ । अ꣣स्मा꣡क꣢म् । अँ꣣शु꣢म् । म꣣घवन् । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । व꣣स꣡व्ये꣢ । अ꣡धि꣢꣯ । ब꣣र्हय ॥२९८॥


स्वर रहित मन्त्र

यदिन्द्र शासो अव्रतं च्यावया सदसस्परि । अस्माकमꣳशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥२९८


स्वर रहित पद पाठ

यत् । इन्द्र । शासः । अव्रतम् । अ । व्रतम् । च्यावय । सदसः । परि । अस्माकम् । अँशुम् । मघवन् । पुरुस्पृहम् । पुरु । स्पृहम् । वसव्ये । अधि । बर्हय ॥२९८॥

सामवेद - मन्त्र संख्या : 298
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

Lafzi Maana -

ہے اِندر پرمیشور! (یت شاسہ) آپ ہمارے راجہ ہیں، لہٰذا یم نیم کے اعلےٰ اخلاقی اُصولوں (اور تم سد سپری چیاویہ) (برتوں) سے مبّرا جو کاربد وغیرہ بُری عادات ہمارے اندر گھُس گئی ہیں۔ اُنہیں قطعاً باہر نکال دیجئے۔ (مگھوں) ہے زر و مال کے مالک! (پرُوس پرہم) اسماکم انشُم وسویے ادھی آور دھئے) اور اس کی جگہ جس بھگتی رس کو آپ بہت چاہتے ہیں۔ اُس کو میرے دل میں خوب بڑھائیں، جس سے کہ آپ کا بسیرا میرے اندر سدا بنا رہے!

Tashree -

آپ راجہ ہیں بُرے افوال سے من کو بچائین، میرے دل کو پاک کر اپنی جگہ اُس میں بنائیں۔

इस भाष्य को एडिट करें
Top