Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 301
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
2

यु꣣ङ्क्ष्वा꣡ हि वृ꣢꣯त्रहन्तम꣣ ह꣡री꣢ इन्द्र परा꣣व꣡तः꣢ । अ꣣र्वाचीनो꣡ म꣢घव꣣न्त्सो꣡म꣢पीतय उ꣣ग्र꣢ ऋ꣣ष्वे꣢भि꣣रा꣡ ग꣢हि ॥३०१॥

स्वर सहित पद पाठ

यु꣣ङ्क्ष्व꣢ । हि । वृ꣣त्रहन्तम । वृत्र । हन्तम । ह꣢रीइ꣡ति꣢ । इ꣣न्द्र । पराव꣡तः꣢ । अ꣣र्वाचीनः꣢ । अ꣣र्वा । अचीनः꣢ । म꣣घवन् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । उग्रः꣢ । ऋ꣣ष्वे꣡भिः꣢ । आ । ग꣣हि ॥३०१॥


स्वर रहित मन्त्र

युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥३०१॥


स्वर रहित पद पाठ

युङ्क्ष्व । हि । वृत्रहन्तम । वृत्र । हन्तम । हरीइति । इन्द्र । परावतः । अर्वाचीनः । अर्वा । अचीनः । मघवन् । सोमपीतये । सोम । पीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥३०१॥

सामवेद - मन्त्र संख्या : 301
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

Lafzi Maana -

(اِندر) ہے پرمیشور! (ورترہنتم) بُرائیوں کو دُور کرنے یا مارنے والے! (ہری پراوتہ ہمارے کرم اِندری، گیان اِندری روُپی گھوڑے (حواس خمسہ) جو دُور دُور وِشیوں کی طرف بھاگتے ہیں، اُنہیں (آہنگسّو) ہمارے شریروں کے ساتھ جوڑ دیجئے، (مگھوں اُگر) آپ دھن شالی اور مضبوط ترین حاکم ہیں، (سوم پیتئے ارواچنیہ رِشوے بھی آگہی) ہمارے بھگتی رس کے پان کے لئے آپ اپنی مہان شکتیوں کے ساتھ آئیے!

Tashree -

بھاگتے ہیں دُور وِشیوں کی طرف یہ اِندری گھوڑے، ہو نوازش آتما کے ساتھ جُڑ جائیں یہ جوڑے۔

इस भाष्य को एडिट करें
Top