Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 304
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अश्विनौ छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
2

इ꣣मा꣡ उ꣢ वां꣣ दि꣡वि꣢ष्टय उ꣣स्रा꣡ ह꣢वन्ते अश्विना । अ꣣यं꣡ वा꣢म꣣ह्वे꣡ऽव꣢से शचीवसू꣣ वि꣡शं꣢ विश꣣ꣳ हि꣡ गच्छ꣢꣯थः ॥३०४

स्वर सहित पद पाठ

इ꣣माः꣢ । उ꣣ । वाम् । दि꣡वि꣢꣯ष्टयः । उ꣣स्रा꣢ । उ꣣ । स्रा꣢ । ह꣣वन्ते । अश्विना । अय꣢म् । वा꣣म् । अह्वे । अ꣡व꣢꣯से । श꣣चीवसू । शची । वसूइ꣡ति꣢ । वि꣡शं꣢꣯विशम् । वि꣡श꣢꣯म् । वि꣣शम् । हि꣢ । ग꣡च्छ꣢꣯थः ॥३०४॥


स्वर रहित मन्त्र

इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशं विशꣳ हि गच्छथः ॥३०४


स्वर रहित पद पाठ

इमाः । उ । वाम् । दिविष्टयः । उस्रा । उ । स्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसू । शची । वसूइति । विशंविशम् । विशम् । विशम् । हि । गच्छथः ॥३०४॥

सामवेद - मन्त्र संख्या : 304
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

Lafzi Maana -

(شچی وسُو) روحانی دولتوں کے سربراہ پرمیشور! (اشوی نا) سُورج اور چندرماں یہ دونوں آپ کا رُوپ ہیں جو ارواحِ عالم کی حفاظت اور خدمت میں دن رات جُٹے ہوئے ہیں۔ (دوشٹیا اِما) تیرے وصل کو چاہنے والے یہ روحانی مجسمے عابد لوگ (وام اُوہونتے) آپ کے پُرنُور اِن دونوں رُوپوں کو چاہ رہے ہیں، (اُسرا) یہ دونوں ہمارے اندھکار کو دُور کرتے ہیں، (ایم اَوسے وام ہوے) اور یہ کہ میں بھی ان دونوں رُوپوں کو روشنی کا مینار سمجھ کر آپ کو پُکار رہا ہوں۔ ہے بھگوان! آپ اِن دونوں روشن میناروں کے (وِشم وِشم ہی گچہتہ) پرکاش داتا ہو کر ہر ایک یوگی جن کو ہی پراپت ہوتے ہو۔

Tashree -

چندرماں سُورج یہ دونوں آپ ہی کا رُوپ ہیں، اِس روشنی کے پانے کو ہم بھگت جَن ہیں بُلا رہے۔

इस भाष्य को एडिट करें
Top