Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 307
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

आ꣢ त्वा꣣ सो꣡म꣢स्य꣣ ग꣡ल्द꣢या꣣ स꣢दा꣣ या꣡च꣢न्न꣣हं꣡ ज्या꣢ । भू꣡र्णिं꣢ मृ꣣गं꣡ न सव꣢꣯नेषु चुक्रुधं꣣ क꣡ ईशा꣢꣯नं꣣ न या꣢चिषत् ॥३०७॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । सो꣡म꣢꣯स्य । ग꣡ल्द꣢꣯या । स꣣दा꣢꣯ । या꣡च꣢꣯न् । अ꣣हम् । ज्या꣣ । भू꣡र्णि꣢꣯म् । मृ꣣ग꣢म् । न । स꣡व꣢꣯नेषु । चु꣣क्रुधम् । कः꣢ । ई꣡शा꣢꣯नम् । न । या꣣चिषत् ॥३०७॥


स्वर रहित मन्त्र

आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या । भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥३०७॥


स्वर रहित पद पाठ

आ । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । ज्या । भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत् ॥३०७॥

सामवेद - मन्त्र संख्या : 307
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

Lafzi Maana -

ہے اِندر پرمیشور (سومسیہ جیاگلدیا) بھگتی کے رس میں ڈوبی ہوئی جو آپ پر بھی وِجے کر لیتی ہے، ایسی پرارتھنا کی بانی سے (اہم سدا تُوا آیاچن) میں ہمیشہ آپ سے یاچنا کرتا رہا ہوں (سونیشُو نہ چکرُودھم) کبھی آپ کو کرودھت یا ناخوش نہیں کیا، (کاہ ایشاتم یاچشت نہ) کون ہے جو آپ جگت کے سوامی سے یا چنا نہیں کرتا، مانگتا نہیں ہے؟ بلاشک آپ ہی تو (بھورنم مرگم) بھرن پوشن کرنے والے کھوجے جانے کے یوگیہ ہیں۔

Tashree -

سوم رس کی دھار سے کرتا رہا ہوں یاچنا، ناخوش نہ ہوں مجھ سے کبھی رہتی سدا یہ چاہتا۔

इस भाष्य को एडिट करें
Top