Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 309
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
1
अ꣣भी꣢ष꣣त꣢꣫स्तदा भ꣣रे꣢न्द्र꣣ ज्या꣢यः꣣ क꣡नी꣢यसः । पु꣣रूव꣢सु꣣र्हि꣡ म꣢घवन्ब꣣भू꣡वि꣢थ꣣ भ꣡रे꣢भरे च꣣ ह꣡व्यः꣢ ॥३०९॥
स्वर सहित पद पाठअ꣣भि꣢ । स꣣तः꣢ । तत् । आ । भ꣣र । इ꣡न्द्र꣢꣯ । ज्या꣡यः꣢꣯ । क꣡नी꣢꣯यसः । पु꣣रूव꣡सुः꣢ । पु꣣रु । व꣡सुः꣢꣯ । हि । म꣣घवन् । बभू꣡वि꣢थ । भ꣡रे꣢꣯भरे । भ꣡रे꣢꣯ । भ꣣रे । च । ह꣡व्यः꣢꣯ ॥३०९॥
स्वर रहित मन्त्र
अभीषतस्तदा भरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ॥३०९॥
स्वर रहित पद पाठ
अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः । पुरूवसुः । पुरु । वसुः । हि । मघवन् । बभूविथ । भरेभरे । भरे । भरे । च । हव्यः ॥३०९॥
सामवेद - मन्त्र संख्या : 309
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
Mazmoon - نجات بخشئے!
Lafzi Maana -
(جیا یاہ اِندر) سب سے بڑے اِندر پرمیشور! بلحاظ طاقت اور صفات سے آپ سے میں بہت ہی (کنی یسیہ) چھوٹا ہوں، پر (ابھی شتہ) اپنی خواہشات کو پوری تو کرنا چاہتا ہوں، لہٰذا مجھے (تت آبھر) وہ موکھش مُکتی کا دھن یا نجات بخشئے (مگھوں ہی پرووسُوبھو وتھ) کیونکہ آپ ہی تو اِس پرم آنند کی دولت کے مرکز ہیں، اِس لئے (بھرے بھرے ہویہ) ہر ایک پالن پوشن اور حفاظت کے لئے آپ ہی بُلائے جاتے ہیں۔
Tashree -
تُم ہو بڑے ہے اِندر سب کچھ ہی تمہارے پاس ہے، بھگت چھوٹا ہوں تمہارا تم سے ہی پر آس ہے۔
इस भाष्य को एडिट करें