Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 315
ऋषिः - गातुरात्रेयः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
1

अ꣡द꣢र्द꣣रु꣢त्स꣣म꣡सृ꣢जो꣣ वि꣢꣫ खानि꣣ त्व꣡म꣢र्ण꣣वा꣡न्ब꣢द्बधा꣣ना꣡ꣳ अ꣢रम्णाः । म꣣हा꣡न्त꣢मिन्द्र꣣ प꣡र्व꣢तं꣣ वि꣢꣫ यद्वः सृ꣣ज꣢꣫द्धा꣣रा अ꣢व꣣ य꣡द्दा꣢न꣣वा꣢न्हन् ॥३१५॥

स्वर सहित पद पाठ

अ꣡द꣢꣯र्दः । उ꣡त्स꣢꣯म् । उत् । स꣣म् । अ꣡सृ꣢꣯जः । वि । खा꣡नि꣢꣯ । त्वम् । अ꣣र्णवा꣢न् । ब꣣द्बधा꣣नान् । अ꣢रम्णाः । महा꣡न्त꣢म् । इ꣣न्द्र प꣡र्व꣢꣯तम् । वि । यत् । व꣡रिति꣢ । सृ꣣ज꣢त् । धा꣡राः꣢꣯ । अ꣡व꣢꣯ । यत् । दा꣣नवा꣢न् । ह꣣न् ॥३१५॥


स्वर रहित मन्त्र

अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाꣳ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ॥३१५॥


स्वर रहित पद पाठ

अदर्दः । उत्सम् । उत् । सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः । महान्तम् । इन्द्र पर्वतम् । वि । यत् । वरिति । सृजत् । धाराः । अव । यत् । दानवान् । हन् ॥३१५॥

सामवेद - मन्त्र संख्या : 315
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

Lafzi Maana -

ہے اِندر پربھو! آپ نے ہمارے اندر بھگتی رس کا (اُت سم ادردہ) دریا بہا دیا۔ (اُت کھانی اسمرج) اور ہمارے حواس خمسہ کو بنایا، (ارن وان بددھانان توّم ارمناہ) ہمارے پریم، محبت، بھگتی کے سمندروں کو جو ابھی تک بندھے پڑے تھے۔ اُن کو آپ نے چلا دیا۔ اس کے بھاؤ کے آگے جو بڑے بڑے (مہانتم پرونتم) جہالت کے پہاڑ راستہ روکے کھڑے تھے (ہت وی وہ دھارا وِسرجت) اُنہیں توڑ کر آپ نے بھگتی رس کو بہایا اور (دان وان اَوہن) خیالات بد کو نکال دیا۔

Tashree -

راستہ روکے ہوے پربت جہالت کے کھڑے، توڑ کر اُن کو بہائے بھگتی کے دریا بڑے۔

इस भाष्य को एडिट करें
Top