Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 351
ऋषिः - तिरश्चीराङ्गिरसः शंयुर्बार्हस्पत्यो वा देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
1

यो꣢ र꣣यिं꣡ वो꣢ र꣣यि꣡न्त꣢मो꣣ यो꣢ द्यु꣣म्नै꣢र्द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢ सु꣣तः꣡ स इ꣢꣯न्द्र꣣ ते꣡ऽस्ति꣢ स्वधापते꣣ म꣡दः꣢ ॥३५१॥

स्वर सहित पद पाठ

यः꣢ । र꣣यि꣢म् । वः꣣ । रयि꣡न्त꣢मः । यः । द्यु꣣म्नैः꣢ । द्यु꣣म्न꣡व꣢त्तमः । सो꣡मः꣢꣯ । सु꣣तः꣢ । सः । इ꣣न्द्र । ते । अ꣡स्ति꣢꣯ । स्व꣣धापते । स्वधा । पते । म꣡दः꣢꣯ ॥३५१॥


स्वर रहित मन्त्र

यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥३५१॥


स्वर रहित पद पाठ

यः । रयिम् । वः । रयिन्तमः । यः । द्युम्नैः । द्युम्नवत्तमः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापते । स्वधा । पते । मदः ॥३५१॥

सामवेद - मन्त्र संख्या : 351
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

Lafzi Maana -

ہے اُپاسکو! (رِین تمہ یہ وہ) جو دھنوں کا سوامی ہے وہ تمہیں یوگ دھن بخشے، (یہ دئیو من وتمّہ) جویش کا سوامی (عالمی شہرت کا مالک) ہے، وہ تمہیں یش کیرتی عطا کرے، (سومہ سُتہ) ہم میں بھگتی رس پیدا ہو گیا ہے، ہے اِندر (سہ تے استی) وہ آپ کے لئے ہے، (سودھا پتے مدہ) ہے بھگتی رس اَنّ کے سوامی! ہمارا بھگتی رس بھی آپ کی نذر ہے۔

Tashree -

برگ سبز است تحفئہ درویش، گر قبول اُفتد زہے عز و شرف۔

इस भाष्य को एडिट करें
Top