Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 357
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
1
त्य꣡मु꣢ वो꣣ अ꣡प्र꣢हणं गृणी꣣षे꣡ शव꣢꣯स꣣स्प꣡ति꣢म् । इ꣡न्द्रं꣢ विश्वा꣣सा꣢हं꣣ न꣢र꣣ꣳ श꣡चि꣢ष्ठं वि꣣श्व꣡वे꣢दसम् ॥३५७॥
स्वर सहित पद पाठत्य꣢म् । उ꣣ । वः । अ꣡प्र꣢꣯हणम् । अ । प्र꣣हणम् । गृणीषे꣢ । श꣡व꣢꣯सः । प꣡ति꣢꣯म् । इ꣡न्द्र꣢꣯म् । विश्वा꣣सा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । न꣡र꣢꣯म् । श꣡चि꣢꣯ष्ठम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् ॥३५७॥
स्वर रहित मन्त्र
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरꣳ शचिष्ठं विश्ववेदसम् ॥३५७॥
स्वर रहित पद पाठ
त्यम् । उ । वः । अप्रहणम् । अ । प्रहणम् । गृणीषे । शवसः । पतिम् । इन्द्रम् । विश्वासाहम् । विश्वा । साहम् । नरम् । शचिष्ठम् । विश्ववेदसम् । विश्व । वेदसम् ॥३५७॥
सामवेद - मन्त्र संख्या : 357
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
Mazmoon - اِنسانات کی بہبُودی کیلئے اِیشور کا بیان
Lafzi Maana -
اے اِنسانو! (وہ تیمّ اُواِندرم گرنیشے) تمہارے گیان کے لئے میں اِندر پرمیشور کا بیان کرتا ہوں کہ جو اِیشور آُپاسک کو (اپرہنم، موت سے بچاتا ہے، (شوسہ مپتم وشوا ساہم) بل شکتی کا مالک اور سب وِگھن بادھاؤں کو دُور کرنے والاہ ے اور (نرم شچشٹھم وشو ویدسم) سنسار کا نیتا، ستیہ گیان اور ستیہ کرموں میں ٹھہرا ہوا تتھا تمام علوم و فنون اور دولتوں کا مالک ہے۔
Tashree -
در حقیقت مالکِ ہرشے خُدا است، اِیں امانت چند روزہ نزدِما است۔
इस भाष्य को एडिट करें