Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 381
ऋषिः - नारदः काण्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
1
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥३८१॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उक्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥३८१॥
स्वर रहित मन्त्र
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥३८१॥
स्वर रहित पद पाठ
इन्द्र । सुतेषु । सोमेषु । क्रतुम् । पुनीषे । उक्थ्यम् । विदे । वृधस्य । दक्षस्य । महान् । हि । सः ॥३८१॥
सामवेद - मन्त्र संख्या : 381
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
Mazmoon - نیک عابدوں پر اِیشور مہربان!
Lafzi Maana -
ہے پرمیشور! گیان اور بھگتی رس جب اُپاسک میں پیدا ہو جاتاہ ے تو وہ آپ کی نذر ہی کر دیتا ہے۔ جس پر اِس نیک کرم کرنے والے اپنے عابد کو آپ شُدھ پوتر کر دیتے ہیں، وہ اُپاسک آتم بل کو حآصل کرنے کے لئے تیرے شرن ہو جاتا ہے، اِس لئے کہ آپ مہان ہیں!
Tashree -
شرابور بھگتی میں ہوتا بھگت جب، اُسے شُدھ نرمل بنا دیتے ہو تب۔
इस भाष्य को एडिट करें