Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 383
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
2

तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥३८३॥

स्वर सहित पद पाठ

त꣢म् । ते꣣ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣣ । लोककृत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥३८३॥


स्वर रहित मन्त्र

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥३८३॥


स्वर रहित पद पाठ

तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककृत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥३८३॥

सामवेद - मन्त्र संख्या : 383
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment

Lafzi Maana -

مہا تیجسوی پرماتما! بار بار اُٹھنے والے اندر کے خیالاتِ بد کو دبا ہم پر سکھوں کی بارش کر کے ہماری زندگی کو خوش نما بنا رہے ہو، دُکھوں کو ہرنے اور کلیان کو لانے والے پرمیشور! ہم آپ کی اُپاسنا (بھگتی) کا سہارا لے کڑ آپ کے آنند روُپ کا گان کرتے رہتے ہیں۔

Tashree -

دُکھوں کے ہرنے والے ہو سُکھوں کے لانے والے ہو، کر دُور خیال بُرائی کے جیون کو ترانے والے ہو۔

इस भाष्य को एडिट करें
Top