Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 388
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

इ꣡न्द्रा꣢य꣣ सा꣡म꣢ गायत꣣ वि꣡प्रा꣢य बृह꣣ते꣢ बृ꣣ह꣢त् । ब्र꣣ह्मकृ꣡ते꣢ विप꣣श्चि꣡ते꣢ पन꣣स्य꣡वे꣢ ॥३८८॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । सा꣡म꣢꣯ । गा꣣यत । वि꣡प्रा꣢꣯य । वि । प्रा꣣य । बृहते꣢ । बृ꣣ह꣢त् । ब्र꣣ह्मकृ꣡ते꣢ । ब्र꣣ह्म । कृ꣡ते꣢꣯ । वि꣣पश्चि꣡ते꣢ । वि꣣पः । चि꣡ते꣢꣯ । प꣣नस्य꣡वे꣢ ॥३८८॥


स्वर रहित मन्त्र

इन्द्राय साम गायत विप्राय बृहते बृहत् । ब्रह्मकृते विपश्चिते पनस्यवे ॥३८८॥


स्वर रहित पद पाठ

इन्द्राय । साम । गायत । विप्राय । वि । प्राय । बृहते । बृहत् । ब्रह्मकृते । ब्रह्म । कृते । विपश्चिते । विपः । चिते । पनस्यवे ॥३८८॥

सामवेद - मन्त्र संख्या : 388
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment

Lafzi Maana -

سب سے مہان، سب جگہ پُورن، سب کو ہمیشہ خوش رکھنے والے دُنیا کے معمار، وید گیان کے داتا، عبادت کے یوگیہ پرماتما کا اُونچے سؤر سے اُونچا گان کرو۔

Tashree -

سب جگہ پُورن معظم، خوشیوں کا داتا ہے جو، اُس کے گان کو اونچا گاؤ، سرشٹی کا نرماتا ہے جو۔

इस भाष्य को एडिट करें
Top