Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 394
ऋषिः - पर्वतः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

य꣡ इ꣢न्द्र सोम꣣पा꣡त꣢मो꣣ म꣡दः꣢ शविष्ठ꣣ चे꣡त꣢ति । ये꣢ना꣣ ह꣢ꣳसि न्या꣢꣯३꣱त्रिणं त꣡मी꣢महे ॥३९४॥

स्वर सहित पद पाठ

यः꣢ । इ꣣न्द्र । सोमपा꣡त꣢मः । सो꣣म । पा꣡त꣢꣯मः । म꣡दः꣢꣯ । श꣣विष्ठ । चे꣡त꣢꣯ति । ये꣡न꣢꣯ । हँ꣡सि꣢꣯ । नि । अ꣣त्रि꣡ण꣢म् । तम् । ई꣣महे ॥३९४॥


स्वर रहित मन्त्र

य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येना हꣳसि न्या३त्रिणं तमीमहे ॥३९४॥


स्वर रहित पद पाठ

यः । इन्द्र । सोमपातमः । सोम । पातमः । मदः । शविष्ठ । चेतति । येन । हँसि । नि । अत्रिणम् । तम् । ईमहे ॥३९४॥

सामवेद - मन्त्र संख्या : 394
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

Lafzi Maana -

بے شمار طاقتوں والے بھگوان! آپ بھگتی رس کو چاہتے ہیں، اس سے جو آپ کو خوشی ہوتی ہے، وہ ہمیں اور زیادہ آپ کی بھگتی کی طرف مائل کر دیتی ہے، آپ کی پرسنتا ہمارے پاپوں کا ناش کر دیتی ہے۔

Tashree -

بھگتی رس کی چاہ تمہیں رہتی ہے یہ مشہورہ ے، ہے نہیں بھگتی میں جو دل آپ سے وہ دُور ہے۔

इस भाष्य को एडिट करें
Top