Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 407
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
2
सी꣡द꣢न्तस्ते꣣ व꣢यो꣣ य꣢था꣣ गो꣡श्री꣢ते꣣ म꣡धौ꣢ मदि꣣रे꣢ वि꣣व꣡क्ष꣢णे । अ꣣भि꣡ त्वामि꣢꣯न्द्र नोनुमः ॥४०७॥
स्वर सहित पद पाठसी꣡द꣢꣯न्तः । ते꣣ । व꣡यः꣢꣯ । य꣡था꣢꣯ । गो꣡श्री꣢꣯ते । गो । श्री꣣ते । म꣡धौ꣢꣯ । म꣣दिरे꣢ । वि꣣व꣡क्ष꣢णे । अ꣣भि꣢ । त्वाम् । इ꣣न्द्र । नोनुमः ॥४०७॥
स्वर रहित मन्त्र
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥४०७॥
स्वर रहित पद पाठ
सीदन्तः । ते । वयः । यथा । गोश्रीते । गो । श्रीते । मधौ । मदिरे । विवक्षणे । अभि । त्वाम् । इन्द्र । नोनुमः ॥४०७॥
सामवेद - मन्त्र संख्या : 407
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
Mazmoon - آپ کی حمد و ثنا میں ہی آنند ہے!
Lafzi Maana -
ہے اِندر! جیسے پکھشی برکھشوں پر آ کر بیٹھ اپنی حفاظت، آرام اور سُکھ محسوس کرتے ہیں، ویسے وید بانی کے مطالعہ، پاٹھ اور گان کرنے سے جو ہمارے اندر سُکھ و شانتی اور پاکیزگی دینے والا بھگتی کا رس پیدا ہوتاہ ے، اُس سے ہم آپ کا آسرا لیتے اور حمد و ثنا کرتے ہوئے آنند مانتے ہیں۔
Tashree -
پکھشی سم ہو کے اکٹھے بیٹھ کر تُم کو بُلاتے، اُستتی گُن کیرتن سے آپ کو پھر پھر رِجھاتے۔
इस भाष्य को एडिट करें