Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 417
ऋषिः - त्रित आप्त्यः देवता - विश्वेदेवाः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
5

च꣣न्द्र꣡मा꣢ अ꣣प्स्वा꣢३꣱न्त꣡रा सु꣢꣯प꣣र्णो꣡ धा꣢वते दि꣣वि꣢ । न꣡ वो꣢ हिरण्यनेमयः प꣣दं꣡ वि꣢न्दन्ति विद्युतो वि꣣त्तं꣡ मे꣢ अ꣣स्य꣡ रो꣢दसी ॥४१७॥

स्वर सहित पद पाठ

च꣣न्द्र꣡माः꣢ । च꣣न्द्र꣢ । माः꣣ । अप्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣पर्णः꣢ । सु꣣ । पर्णः꣢ । धा꣣वते । दिवि꣢ । न । वः꣣ । हिरण्यनेमयः । हिरण्य । नेमयः । पद꣢म् । वि꣣न्दन्ति । विद्युतः । वि । द्युतः । वित्त꣢म् । मे꣣ । अस्य꣢ । रो꣣दसीइ꣡ति꣢ ॥४१७॥


स्वर रहित मन्त्र

चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥४१७॥


स्वर रहित पद पाठ

चन्द्रमाः । चन्द्र । माः । अप्सु । अन्तः । आ । सुपर्णः । सु । पर्णः । धावते । दिवि । न । वः । हिरण्यनेमयः । हिरण्य । नेमयः । पदम् । विन्दन्ति । विद्युतः । वि । द्युतः । वित्तम् । मे । अस्य । रोदसीइति ॥४१७॥

सामवेद - मन्त्र संख्या : 417
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment

Lafzi Maana -

عارفو! جیسے آنند کی روشنی دینے والا چندرماں پانی کڑ مرکز زمین اور روشنی کے مرکز آسمان کے درمیان دوڑ رہا ہے، اِسی طرح آنند اور پرکاش دینے والا من پانی کا آدھار جسم کے نچلے حصے اور روشنی کا آدھار سر کا حصہ، اِن دونوں کے درمیان ہردیہ آکاش میں دوڑ رہا ہے، اِس من کی گتی کو سونے کی طرح چمک دار بجلی بھی نہیں جان سکتی یعنی اس کی دوڑ کا مقابلہ نہیں کر سکتی، بھگوان کے سوا اِس کی گتی کو کوئی نہیں پا سکتا۔

Tashree -

آسماں میں چندر جیسے لوک میں من ہے یہی، روشنی آنند اور برکات اِس کی ہیں سبھی۔

इस भाष्य को एडिट करें
Top