Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 422
ऋषिः - विमद ऐन्द्रः
देवता - सोमः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
1
भ꣣द्रं꣢ नो꣣ अ꣡पि꣢ वातय꣣ म꣢नो꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । अ꣡था꣢ ते स꣣ख्ये꣡ अन्ध꣢꣯सो꣣ वि꣢ वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न꣡ यव꣢꣯से꣣ वि꣡व꣢क्षसे ॥४२२॥
स्वर सहित पद पाठभ꣣द्र꣢म् । नः꣣ । अ꣡पि꣢꣯ । वा꣣तय । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡थ꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । अ꣡न्ध꣢꣯सः । वि । वः꣣ । म꣡दे꣢꣯ । र꣡ण꣢꣯ । गा꣡वः꣢꣯ । न । य꣡व꣢꣯से । वि꣡व꣢꣯क्षसे ॥४२२॥
स्वर रहित मन्त्र
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४२२॥
स्वर रहित पद पाठ
भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अथ । ते । सख्ये । स । ख्ये । अन्धसः । वि । वः । मदे । रण । गावः । न । यवसे । विवक्षसे ॥४२२॥
सामवेद - मन्त्र संख्या : 422
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
Mazmoon - اُوشا کال برہم مہورت کی برکات
Lafzi Maana -
اُوشا کا پوِتّر مہورت صبح صادق ہمارا بل بُدھی من اور سنکلپ پاکیزہ کرتا ہے، اور ہمیں کلیان مارگ کی طرف بڑھاتا ہے، یہ برہم مہورت ہے، اُوشا کا برہم ویلا (وقت) ہمارے اگیان کو دُور کرتا اور روحانی دولت کو دیتا ہے، جیسے گئوئیں ہرے ہرے گھاس میں رمن کرتی ہیں۔ ویسے ہم تیرے سہہ واس میں جاگ کر آنند کو پراپت کریں!
Tashree -
جاگ کر اُوشا سمے میں بُدھی بل من شُدھ کریں، اور شُدھ سنکلپ سے ایشور میں اپنا چِت دھریں۔
इस भाष्य को एडिट करें