Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 434
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - पदपङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
3
अ꣢ग्ने꣣ त꣢म꣣द्या꣢श्वं꣣ न꣢꣫ स्तोमैः꣣ क्र꣢तुं꣣ न꣢ भ꣣द्र꣡ꣳ हृ꣢दि꣣स्पृ꣡श꣢म् । ऋ꣣ध्या꣡मा꣢ त꣣ ओ꣡हैः꣣ ॥४३४॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । तम् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣡श्व꣢꣯म् । न । स्तो꣡मैः꣢꣯ । क्र꣡तु꣢꣯म् । न । भ꣣द्र꣢म् । हृ꣣दिस्पृ꣡शम् । हृ꣣दि । स्पृ꣡श꣢꣯म् । ऋ꣣ध्या꣡म꣢ । ते꣣ । ओ꣡हैः꣢꣯ ॥४३४॥
स्वर रहित मन्त्र
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥४३४॥
स्वर रहित पद पाठ
अग्ने । तम् । अद्य । अ । द्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिस्पृशम् । हृदि । स्पृशम् । ऋध्याम । ते । ओहैः ॥४३४॥
सामवेद - मन्त्र संख्या : 434
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
Lafzi Maana -
ہے اگنے گیان رُوپ اِیشور! گھوڑے یا یگیہ اگنی کی طرح دُنیا کے کارخانے کو چلانے والے، بجلی کی طرح منّور، برہمانڈ کا نِرمان (بنانے) کرنے والے، بھگتوں کے ہردیوں میں پرگٹ ہونے والے، خوشیوں کے سرچشمے! ہم آج ہی اور ہمیشہ ہمیشہ آپ کی سُتتی (حمد و ثنا) کرتے رہیں۔
Tashree -
سسنسار رچانے والے ایش! سب کے پیارے رکھوالے ہیں، کرتے ہیں آپ کے سُتوتر گان خوشیوں کے دینے والے ہیں۔
इस भाष्य को एडिट करें