Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 471
ऋषिः - त्रित आप्त्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
1

ति꣣स्रो꣢꣫ वाच꣣ उ꣡दी꣢रते꣣ गा꣡वो꣢ मिमन्ति धे꣣न꣡वः꣢ । ह꣡रि꣢रेति꣣ क꣡नि꣢क्रदत् ॥४७१॥

स्वर सहित पद पाठ

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । उत् । ई꣣रते । गा꣡वः꣢꣯ । मि꣣मन्ति । धेन꣡वः꣢ । ह꣡रिः꣢꣯ । ए꣣ति । क꣡नि꣢꣯क्रदत् ॥४७१॥


स्वर रहित मन्त्र

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । हरिरेति कनिक्रदत् ॥४७१॥


स्वर रहित पद पाठ

तिस्रः । वाचः । उत् । ईरते । गावः । मिमन्ति । धेनवः । हरिः । एति । कनिक्रदत् ॥४७१॥

सामवेद - मन्त्र संख्या : 471
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

Lafzi Maana -

پربُھو پریم کے اُبال میں جب تینوں بانیاں بشکل نثر، نظم اور تّرنُم اُبھر اُٹھتی ہیں یا پیارے ارم کی تین آوازیں "آ اُو اورم" جب ہردے سے اونچے سؤر سے نکلنے لگتی ہیں، تو سب کے منوں کو ہرنے والا ہری پرمیشور ایسے آ کر مل جاتا ہے، جیسے دودھ بھرے تھنوں والی گائیں رنبھاتی ہوئی اپنے بچھڑوں کے آگے آ کر کھڑی ہو جاتی ہیں۔

Tashree -

تین بانیوں سے پکارتا بھگت بھگتی میں رہا ہوا، گئو سمان بچھڑے بھگتوں کے ہو جاتا بھگوان کھڑا۔

इस भाष्य को एडिट करें
Top