Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 473
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
2
अ꣡सा꣢व्य꣣ꣳशु꣡र्मदा꣢꣯या꣣प्सु꣡ दक्षो꣢꣯ गिरि꣣ष्ठाः꣢ । श्ये꣣नो꣢꣫ न योनि꣣मा꣡स꣢दत् ॥४७३॥
स्वर सहित पद पाठअ꣡सा꣢꣯वि । अँ꣣शुः꣢ । म꣡दा꣢꣯य । अ꣣प्सु꣢ । द꣡क्षः꣢꣯ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । अ । अ꣣सदत् ॥४७३॥
स्वर रहित मन्त्र
असाव्यꣳशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥४७३॥
स्वर रहित पद पाठ
असावि । अँशुः । मदाय । अप्सु । दक्षः । गिरिष्ठाः । गिरि । स्थाः । श्येनः । न । योनिम् । अ । असदत् ॥४७३॥
सामवेद - मन्त्र संख्या : 473
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
Mazmoon - آنند ہی آنند ہے!
Lafzi Maana -
بادلوں میں، پہاڑوں میں، وِدوانوں کی بانیوں، گیان اور کرموں میں سوم امرت آنند کا داتا پرمیشور میرے پریم ہردیہ میں باز پکھشی کی طرح آ کر بیٹھ گیا ہے۔ آہا! اب میں جگت ماتا کی گود میں بیٹھ رہا ہوں، آنند ہی آنند ہے۔
Tashree -
باز پکھشی کی طرح میرے ہردیہ میں آ بسا، گود میں ماتا کی ہوں آنند ایسا آ رہا۔
इस भाष्य को एडिट करें