Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 475
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
3
प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥४७५॥
स्वर सहित पद पाठप꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣣ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥४७५॥
स्वर रहित मन्त्र
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥४७५॥
स्वर रहित पद पाठ
परि । स्वानः । गिरिष्ठाः । गिरि । स्थाः । पवित्रे । सोमः । अक्षरत् । मदेषु । सर्वधाः । सर्व । धाः । असि ॥४७५॥
सामवेद - मन्त्र संख्या : 475
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
Lafzi Maana -
سوم پربُھو شُدھ پوتر آتما میں پیدا ہو کر ستیہ مارگ کی طرف رغبت دیتا ہے، اور تب بھگت آتما کے منہ سے اپنے آپ بھگتی پریم سنگیت بہہ نکلتا ہے۔ بانی میں پریم رس بھر جاتا ہے، جس کے دھارن سے وہ شکتی شالی ہو جاتا ہے۔
Tashree -
پاکیزہ روح میں پیدا ہو، ہے سوم پریرنا دیتے ہو، بھگتوں کے جیون کو بھگتی رس میں بھر شکتی دیتے ہو۔
इस भाष्य को एडिट करें