Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 479
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
2
प꣡व꣢स्वेन्दो꣣ वृ꣡षा꣢ सु꣣तः꣢ कृ꣣धी꣡ नो꣢ य꣣श꣢सो꣣ ज꣡ने꣢ । वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षो꣢ जहि ॥४७९॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । इ꣣न्दो । वृ꣡षा꣢꣯ । सु꣣तः꣢ । कृ꣣धी꣢ । नः꣣ । यश꣡सः꣢ । ज꣡ने꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । ज꣣हि ॥४७९॥
स्वर रहित मन्त्र
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि ॥४७९॥
स्वर रहित पद पाठ
पवस्व । इन्दो । वृषा । सुतः । कृधी । नः । यशसः । जने । विश्वाः । अप । द्विषः । जहि ॥४७९॥
सामवेद - मन्त्र संख्या : 479
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
Mazmoon - بھگتی رس کیا کرتا ہے؟
Lafzi Maana -
چندرماں کے سمان شانتی دینے والا بھگتی رس ہمیں پِوتّر کر دیتا ہے۔ شانتی کی وَرشا کرتا ہے، لوگوں میں یشومی یعنی نیک نام بناتا ہے اور ہمارے دویش بھاؤ وغیرہ شتروؤں کو خاکسِتر کر دیتا ہے۔
Tashree -
چندر سمان سوم یہ رس چہوں اور شانتی کا داتا ہے، دویش آدی شتُر و خاک کرے یش کیرتی کو پھیلاتا ہے۔
इस भाष्य को एडिट करें