Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 484
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
3

प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥४८४॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानः । अ꣣जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्यतु꣢म् । ज्यो꣡तिः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣣ह꣢त् ॥४८४॥


स्वर रहित मन्त्र

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥४८४॥


स्वर रहित पद पाठ

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । वैश्व । नरम् । बृहत् ॥४८४॥

सामवेद - मन्त्र संख्या : 484
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

Lafzi Maana -

ہماری زندگی کو پاکیزہ بنانے والا یہ سوم رس دئیو لوک میں پھیلی ہوئی اُوشا کی رنگین جیوتی اور بجلی کی چمک کی طرح منّور ہو کر چاروں طرف گیان کی روشنی کو بھر رہا ہے، جس سے سب لوک (لوگ) سُکھ کو پراپت کریں، سُکھ سُوروپ پرمیشور کو پراپت کریں۔

Tashree -

گیان کا دیپک جلانا سوم سارے لوک میں، سب سُکھی آنند میں ہوں جس کے دوِ آ لوک میں۔

इस भाष्य को एडिट करें
Top