Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 486
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
1

प꣢रि꣣ प्रा꣡सि꣢ष्यदत्क꣣विः꣡ सिन्धो꣢꣯रू꣣र्मा꣡वधि꣢꣯ श्रि꣣तः꣢ । का꣣रुं꣡ बिभ्र꣢꣯त्पुरु꣣स्पृ꣡ह꣢म् ॥४८६॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । प्र । अ꣣सिष्यदत् । कविः꣢ । सि꣡न्धोः꣢꣯ । ऊ꣣र्मौ꣢ । अधि꣢꣯ । श्रि꣣तः꣢ । का꣣रु꣢म् । बि꣡भ्र꣢꣯त् । पु꣣रुस्पृ꣡ह꣢म् । पुरु । स्पृ꣡ह꣢꣯म् ॥४८६॥


स्वर रहित मन्त्र

परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । कारुं बिभ्रत्पुरुस्पृहम् ॥४८६॥


स्वर रहित पद पाठ

परि । प्र । असिष्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारुम् । बिभ्रत् । पुरुस्पृहम् । पुरु । स्पृहम् ॥४८६॥

सामवेद - मन्त्र संख्या : 486
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

Lafzi Maana -

سوم بھگوان کا دیا ہوا یہ سوم بھگتی رس جیون میں پیدا ہوتے ہی گیتی شکتی کو بھی جاگرت کر دیتا ہے۔ جس سے ہردے میں آنند کی لہریں سمندر کی طرح ٹھاٹھیں مارنے لگتی ہیں، جس سے جگت کا کرتا پرمیشور آتما میں پرگٹ ہو کر نہال کر دیتا ہے۔

Tashree -

سوم پربُھو کا پریم پیالہ پِیوے ہو جو قسمت والا، بھگتی رَس کو دھارن کر کے بنے جگت میں سب سے اعلیٰ۔

इस भाष्य को एडिट करें
Top