Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 491
ऋषिः - मेध्यातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
1
प्र꣢꣫ यद्गावो꣣ न꣡ भूर्ण꣢꣯यस्त्वे꣣षा꣢ अ꣣या꣢सो꣣ अ꣡क्र꣢मुः । घ्न꣡न्तः꣢ कृ꣣ष्णा꣢꣫मप꣣ त्व꣡च꣢म् ॥४९१॥
स्वर सहित पद पाठप्र꣢ । यत् । गा꣡वः꣢꣯ । न । भू꣡र्ण꣢꣯यः । त्वे꣣षाः꣢ । अ꣣या꣡सः꣢ । अ꣡क्र꣢꣯मुः । घ्न꣡न्तः꣢꣯ । कृ꣣ष्ण꣢म् । अ꣡प꣢꣯ । त्व꣡च꣢꣯म् । ॥४९१॥
स्वर रहित मन्त्र
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥४९१॥
स्वर रहित पद पाठ
प्र । यत् । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः । घ्नन्तः । कृष्णम् । अप । त्वचम् । ॥४९१॥
सामवेद - मन्त्र संख्या : 491
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
Mazmoon - اگیان کو مِٹا کر گیان پھیلائیں
Lafzi Maana -
جس پرکار چمکتی ہوئی تیزی سے چاروں طرف پھیلتی سُورج کی کرنیں کالا لباس اوڑھے رات کے اندھکار کو مٹا دیتی ہیں، اسی طرح سوم پربُھو کے بھگتی رس میں بھرے ہوئے بھگت وِدوان اگیان کا ناش کرتے ہوئے چاروں طرف پھیلتے رہتے ہیں۔
Tashree -
جس طرح سُوریہ کی کِرن مٹا دیتی ہے رات کا کالاپن، اِسی طرح گیان کی مشعل سے اگیان مٹائیں بھگوت جن۔
इस भाष्य को एडिट करें