Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 494
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
1
स꣡ प꣢वस्व꣣ य꣢꣫ आवि꣣थे꣡न्द्रं꣢ वृ꣣त्रा꣢य꣣ ह꣡न्त꣢वे । व꣣व्रिवा꣡ꣳसं꣢ म꣣ही꣢र꣣पः꣢ ॥४९४॥
स्वर सहित पद पाठसः꣢ । प꣣वस्व । यः꣢ । आ꣡वि꣢꣯थ । इ꣡न्द्र꣢꣯म् । वृ꣣त्रा꣡य꣢ । ह꣡न्त꣢꣯वे । व꣣व्रिवाँ꣡स꣢म् । म꣣हीः꣢ । अ꣣पः꣢ ॥४९४॥
स्वर रहित मन्त्र
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । वव्रिवाꣳसं महीरपः ॥४९४॥
स्वर रहित पद पाठ
सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे । वव्रिवाँसम् । महीः । अपः ॥४९४॥
सामवेद - मन्त्र संख्या : 494
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
Mazmoon - بُرائیوں کو مارنے کیلئے شکتی دو!
Lafzi Maana -
شانت رُوپ سوم پرماتمن! میرے جیون کو پوتر کر، جس شکتی سے آپ جیو آتما کی رکھشا کرتے ہو، جس سے یہ آتما نیک خیالات کو دبانے والے پاپوں کو نشٹ کر دیتا ہے، ایسی طاقت ہمیں سدا دیتے رہیں۔
Tashree -
کس قدر بدیوں کے حملوں سے بچاتے اِیشور، جس سے ہم ہوں شُدھ نرمل آپ سے جگدیشور۔
इस भाष्य को एडिट करें