Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 500
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
3
त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति꣣ धा꣡रा꣢ सु꣣त꣡स्यान्ध꣢꣯सः । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥५००॥
स्वर सहित पद पाठत꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । अ꣡न्ध꣢꣯सः । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥५००॥
स्वर रहित मन्त्र
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥५००॥
स्वर रहित पद पाठ
तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥५००॥
सामवेद - मन्त्र संख्या : 500
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
Mazmoon - بھگتی مارگ کا پھل!
Lafzi Maana -
بلاشک وہ اُپاسک عابد و عارف پاپ کی ندی (بھو ساگر) کو تر جاتا ہے۔ ساتوک اَنّ یا روحانی خوراک سے ایشور بھگتی کی دھارا اُس میں دوڑنے لگ جاتی ہے، جس سے بالضرور پاپ کی ندی کو پار کرتا اور آنند مگن ہوتا ہوا وہ بھگتی کے مارگ پر دوڑتا جاتا ہے۔
Tashree -
جس سمے ترنگیں بھگتی کی اُٹھتی ہیں مانس گاگر سے، سب پاپوں کو تر کر پار ہو جاتا وہ بھو ساگر سے۔
इस भाष्य को एडिट करें