Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 506
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
3

म꣣न्द्र꣡या꣢ सोम꣣ धा꣡र꣢या꣣ वृ꣡षा꣢ पवस्व देव꣣युः꣢ । अ꣢व्या꣣ वा꣡रे꣢भिरस्म꣣युः꣢ ॥५०६॥

स्वर सहित पद पाठ

म꣣न्द्र꣡या꣢ । सो꣣म । धा꣡र꣢꣯या । वृ꣡षा꣢꣯ । प꣣वस्व । देवयुः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣स्म꣢युः ॥५०६॥


स्वर रहित मन्त्र

मन्द्रया सोम धारया वृषा पवस्व देवयुः । अव्या वारेभिरस्मयुः ॥५०६॥


स्वर रहित पद पाठ

मन्द्रया । सोम । धारया । वृषा । पवस्व । देवयुः । अव्याः । वारेभिः । अस्मयुः ॥५०६॥

सामवेद - मन्त्र संख्या : 506
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

Lafzi Maana -

جو شانتی برساتا ہوا دیوتاؤں کے راستے سے پرمیشور کی رف لے جا کر آنند کی دھاراک و بہاتا اور ہمیں پوتّر کر دیتا ہے، ساتھ ہی وِگھن وناسک بھگوان کے ساتھ جوڑ دیتا ہے، جس سے اُپاسک بدیوں سے دُور ہو کر نیکیوں کے ساتھ جُڑا رہتا ہے۔

Tashree -

بھگتی رس کی برکات سے اُٹھ جاتا ہے دھرتی سے مانو، دیووں کے رستی پر چل کر بھگوان کو پا لیتا مانو۔

इस भाष्य को एडिट करें
Top