Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 539
ऋषिः - कण्वो घौरः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
2
अ꣢धि꣣ य꣡द꣢स्मिन्वा꣣जि꣡नी꣢व꣣ शु꣢भः꣣ स्प꣡र्ध꣢न्ते꣣ धि꣢यः꣣ सू꣢रे꣣ न꣡ विशः꣢꣯ । अ꣣पो꣡ वृ꣢णा꣣नः꣡ प꣢वते꣣ क꣡वी꣢यान्व्र꣣जं꣡ न प꣢꣯शु꣣व꣡र्ध꣢नाय꣣ म꣡न्म꣢ ॥५३९॥
स्वर सहित पद पाठअ꣡धि꣢꣯ । यत् । अ꣣स्मिन् । वाजि꣡नि꣢ । इ꣣व । शु꣡भः꣢꣯ । स्प꣡र्ध꣢꣯न्ते । धि꣡यः꣢꣯ । सू꣡रे꣢꣯ । न । वि꣡शः꣢꣯ । अ꣣पः꣢ । वृ꣣णानः꣢ । प꣣वते । क꣡वी꣢꣯यान् । व्र꣣ज꣢म् । न । प꣣शुव꣡र्ध꣢नाय । प꣣शु । व꣡र्ध꣢꣯नाय । म꣡न्म꣢꣯ ॥५३९॥
स्वर रहित मन्त्र
अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः । अपो वृणानः पवते कवीयान्व्रजं न पशुवर्धनाय मन्म ॥५३९॥
स्वर रहित पद पाठ
अधि । यत् । अस्मिन् । वाजिनि । इव । शुभः । स्पर्धन्ते । धियः । सूरे । न । विशः । अपः । वृणानः । पवते । कवीयान् । व्रजम् । न । पशुवर्धनाय । पशु । वर्धनाय । मन्म ॥५३९॥
सामवेद - मन्त्र संख्या : 539
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
Mazmoon - پرمیشور کب کرتا ہے منظور عابد کی کارکردگی کو
Lafzi Maana -
گھوڑوں کی دوڑ میں جیسے مقابلے میں آئے ہوئے گھوڑے ایک دوسرے سے آگے نکلنے کی کرتے ہیں اور جیے طلوع آفتاب پر لوگ اُٹھ کر اپنے اپنے کاموں میں ایک دوسرے سے ہوڑ لگاتے ہوئے آگے بڑھنے میں کوشاں رہتے ہیں، ویسے ہی اُپاسک جب شبھ کرموں اور پرمیشور کی مہما گان کرنے میں آگے آگے بڑھنے میں لگ رہے ہوتے ہیں، تب بھگوان عارف کے شریشٹھ کرموں کو منظور کرتا ہوا ویسے اُس کی طرف بڑھتا ہے، جیسے مویشیوں کی سُدھ سنبھال کر اُن کی بڑھوتری میں دلچسپی لیتا ہوا مالک اپنے مویشی خانہ کی طرف بڑھتا ہوا دِکھائی دیتا ہے۔
Tashree -
کرنی شُبھ کرتے اُپاسک گاتے گُن جگدیش کے، بڑھتے ہیں اُن کی طرف کو ہاتھ پیارے ایش کے۔
इस भाष्य को एडिट करें