Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 551
ऋषिः - रेभसूनू काश्यपौ
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
3
आ꣡ ह꣢र्य꣣ता꣡य꣢ धृ꣣ष्ण꣢वे꣣ ध꣡नु꣢ष्टन्वन्ति꣣ पौ꣡ꣳस्य꣢म् । शु꣣क्रा꣢꣫ वि य꣣न्त्य꣡सु꣢राय नि꣣र्णि꣡जे꣢ वि꣣पा꣡मग्रे꣢꣯ मही꣣यु꣡वः꣢ ॥५५१॥
स्वर सहित पद पाठआ꣢ । ह꣣र्यता꣡य꣢ । धृ꣣ष्ण꣡वे꣢ । ध꣡नुः꣢꣯ । त꣣न्वन्ति । पौँ꣡स्य꣢꣯म् । शु꣣क्राः꣢ । वि । य꣣न्ति । अ꣡सु꣢꣯राय । अ । सु꣣राय । निर्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । वि꣣पा꣢म् । अ꣡ग्रे꣢꣯ । म꣣हीयु꣡वः꣢ ॥५५१॥
स्वर रहित मन्त्र
आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौꣳस्यम् । शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः ॥५५१॥
स्वर रहित पद पाठ
आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पौँस्यम् । शुक्राः । वि । यन्ति । असुराय । अ । सुराय । निर्णिजे । निः । निजे । विपाम् । अग्रे । महीयुवः ॥५५१॥
सामवेद - मन्त्र संख्या : 551
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
Mazmoon - نجات کے خواہش مند
Lafzi Maana -
موکھش پد کے اِچھکُ عارف، عابد، شانت سوروپ اور سب کا مناؤں کو پُورن کرنے والے، گُناہوں کو کاٹ دینے والے، پرمیشور کی پراپتی اور اُس کے آنند امرت رس کو پانے کے لئے "اوم" نام کے بلوان دھنش اوم جاپ کو ارتھ کے ساتھ ہر وقت، ہر جگہ تانے رکھتے ہیں، چڑھائے رکھتے ہیں اور سدا سرودا پرارتھنا بھی کرتے رہتے ہیں۔
Tashree -
نجات کے چاہنے والے عابد و پرمیشور کی شرن گہو، اوم نام کے دھنش کو تانے جاپ اور دھیان میں مگن رہو۔
इस भाष्य को एडिट करें