Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 556
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
3
ए꣣ष꣢꣫ प्र कोशे꣣ म꣡धु꣢माꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ व꣢ज्रो꣣ व꣡पु꣢षो꣣ व꣡पु꣢ष्टमः । अ꣣भ्यॄ꣢३त꣡स्य꣢ सु꣣दु꣡घा꣢ घृ꣣त꣡श्चुतो꣢ वा꣣श्रा꣡ अ꣢र्षन्ति꣣ प꣡य꣢सा च धे꣣न꣡वः꣢ ॥५५६॥
स्वर सहित पद पाठए꣣षः꣢ । प्र । को꣡शे꣢꣯ । म꣡धु꣢꣯मान् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । व꣡ज्रः꣢꣯ । व꣡पु꣢꣯षः । व꣡पु꣢꣯ष्टमः । अ꣣भि꣢꣯ । ऋ꣣त꣡स्य꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । वा꣣श्राः꣢ । अ꣣र्षन्ति । प꣡य꣢꣯सा । च꣣ । धेन꣡वः꣢ ॥५५६॥
स्वर रहित मन्त्र
एष प्र कोशे मधुमाꣳ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । अभ्यॄ३तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः ॥५५६॥
स्वर रहित पद पाठ
एषः । प्र । कोशे । मधुमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुष्टमः । अभि । ऋतस्य । सुदुघाः । सु । दुघाः । घृतश्चुतः । घृत । श्चुतः । वाश्राः । अर्षन्ति । पयसा । च । धेनवः ॥५५६॥
सामवेद - मन्त्र संख्या : 556
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
Mazmoon - پرم آنند کا امرت رس
Lafzi Maana -
یہ سوم رس اِندر جیو آتما کا بجر ہے جو اس کا محافظ ہے، بے حد خوبصورتی کو دینے والا یہ مدھر رس ہردیہ میں اناہت ناد کر رہتا ہے (پیارے اوم نام کی دُھن لگائے رکھتا ہے) جیسے سُرلی گائیں بھرپور دُودھ اور ماکھن دینے والیں باہر سے بھرے ہوئے تھنوں کے ساتھ رنبھاتی ہوئی بچھڑوں کے پاس پہنجی ہیں، ویسے ہی رت یانی ستیہ کا بھرپور دُودھ دینے والے گیان جیوتی کو پھیلا رہے اناہت ناد سے پیارے سادھک عابد کو پُکار رہے یہ پرم آنند رس ہردیوں میں مستی لا رہے ہیں۔
Tashree -
یہ ہردیہ کلش ہے آنند مئے جس میں پربھو بانی جھرتی ہے، گئو دودھ سم پا کر پربھو سے امرت رس کو بھرتی ہے۔
इस भाष्य को एडिट करें