Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 562
ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
1

अ꣡सा꣢वि꣣ सो꣡मो꣢ अरु꣣षो꣢꣫ वृषा꣣ ह꣢री꣣ रा꣡जे꣢व द꣣स्मो꣢ अ꣣भि꣡ गा अ꣢꣯चिक्रदत् । पु꣣नानो꣢꣫ वार꣣म꣡त्ये꣢ष्य꣣व्य꣡य꣢ꣳ श्ये꣣नो꣡ न योनिं꣢꣯ घृ꣣त꣡व꣢न्त꣣मा꣡स꣢दत् ॥५६२॥

स्वर सहित पद पाठ

अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । अ꣣रुषः꣢ । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । दस्मः꣢ । अ꣣भि꣢ । गाः । अ꣣चिक्रदत् । पुनानः꣢ । वा꣡र꣢꣯म् । अ꣡ति꣢꣯ । ए꣣षि । अव्य꣡य꣢म् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । घृ꣣त꣡व꣢न्तम् । आ । अ꣣सदत् ॥५६२॥


स्वर रहित मन्त्र

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययꣳ श्येनो न योनिं घृतवन्तमासदत् ॥५६२॥


स्वर रहित पद पाठ

असावि । सोमः । अरुषः । वृषा । हरिः । राजा । इव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । अति । एषि । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आ । असदत् ॥५६२॥

सामवेद - मन्त्र संख्या : 562
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

Lafzi Maana -

دُکھ ہرتا شانت روپ پرماتما سُکھ داتا کے رُوپ میں ساکھشات ہوتا ہے، ہردیہ میں راجہ کی طرح دیکھنے کے یوگیہ ہے، جیسی سُتتیاں وید نے گائی ہیں، اُسی کے مطابق اُپدیش دیتا ہے اور شریشٹھ آتما عارف کی بھگتی سے کھچا ہوا شریر کے اندر آتما میں داخل ہو کر بھگت کے ہردیہ میں بیٹھ جاتا ہے۔

Tashree -

دُکھ ناشک سُکھ ورشک ایشور جیوتی سے دل میں چمکتا ہے، راجہ سم درشن یوگیہ وہی بھگتوں میں آنند بھرتا ہے۔

इस भाष्य को एडिट करें
Top