Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 581
ऋषिः - कृतयशा आङ्गिरसः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
2

ए꣣त꣢मु꣣ त्यं꣡ म꣢द꣣च्यु꣡त꣢ꣳ स꣣ह꣡स्र꣢धारं वृष꣣भं꣡ दिवो꣣दु꣡ह꣢म् । वि꣢श्वा꣣ व꣡सू꣢नि꣣ बि꣡भ्र꣢तम् ॥५८१॥

स्वर सहित पद पाठ

ए꣣त꣢म् । उ꣣ । त्य꣢म् । म꣣दच्यु꣡त꣢म् । म꣣द । च्यु꣡त꣢꣯म् । स꣣ह꣡स्र꣢धारम् । स꣣ह꣡स्र꣢ । धा꣣रम् । वृषभ꣢म् । दि꣣वोदु꣡ह꣢म् । दि꣣वः । दु꣡ह꣢꣯म् । वि꣡श्वा꣢꣯ । व꣡सू꣢꣯नि । बि꣡भ्र꣢꣯तम् ॥५८१॥


स्वर रहित मन्त्र

एतमु त्यं मदच्युतꣳ सहस्रधारं वृषभं दिवोदुहम् । विश्वा वसूनि बिभ्रतम् ॥५८१॥


स्वर रहित पद पाठ

एतम् । उ । त्यम् । मदच्युतम् । मद । च्युतम् । सहस्रधारम् । सहस्र । धारम् । वृषभम् । दिवोदुहम् । दिवः । दुहम् । विश्वा । वसूनि । बिभ्रतम् ॥५८१॥

सामवेद - मन्त्र संख्या : 581
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

Lafzi Maana -

خانئہ دل میں اور تمام دُنیا کے باسی سانسارک عیش و عشرت سے چُھڑانے والے، بے شمار لوک لوکانتروں کو دھارن کرنے والے، آنند رس کو برسانے اور دئیو لوک سے روشنی کو لے آنے والے، تمام زر و مال کے مالک واحد بھگوان کو ہے عابدو! اپنے بھگتی رسوں سے سینچ دو۔

Tashree -

دُنیا کے ہر دل کے باسی آنند رس برساتے ہیں، دیو لوک سے جیوتی کو لادھرتی کو چمکاتے ہیں۔

इस भाष्य को एडिट करें
Top