Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 590
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
1

त्व꣡या꣢ व꣣यं꣡ पव꣢꣯मानेन सोम꣣ भ꣡रे꣢ कृ꣣तं꣢꣯ वि꣢꣯ चिनुयाम꣣ श꣡श्व꣢त् । त꣡न्नो꣢ मि꣣त्रो꣡ वरु꣢णो मामहन्ता꣣म꣡दि꣢तिः꣣ सि꣡न्धुः꣢ पृ꣣थि꣢वी उ꣣त꣢ द्यौः ॥५९०॥

स्वर सहित पद पाठ

त्व꣡या꣢꣯ । व꣣य꣢म् । प꣡व꣢꣯मानेन । सो꣣म । भ꣡रे꣢꣯ । कृ꣣त꣢म् । वि । चि꣣नुयाम । श꣡श्व꣢꣯त् । तत् । नः꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । मा꣣महन्ताम् । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । सि꣡न्धुः꣢꣯ । पृ꣣थिवी꣢ । उ꣣त꣢ । द्यौः ॥५९०॥


स्वर रहित मन्त्र

त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५९०॥


स्वर रहित पद पाठ

त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् । तत् । नः । मित्रः । मि । त्रः । वरुणः । मामहन्ताम् । अदितिः । अ । दितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५९०॥

सामवेद - मन्त्र संख्या : 590
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

Lafzi Maana -

جگت پتا پرماتما! آپ ہمیں پاک و صاف بنا کر نیکی اور بدی کے جھگڑوں میں اپنی مدد سے ہی فتوحات دِلاتے ہیں، ایسی فتح یا بیان ہم ہمیشہ کرتے رہیں، جس سے ہمارے دوست، قابلظ تعظیم اُستاد، زمین پر بسنے والے سبھی ذی روح، ہمارے دلوں کے سمندر، دھرتی ماتا کی طرح انّ سے پالن کرنے والے ماتا پتا اور روشنِ عالم بزرگوار ہماری اِن فتوحات کی تعریف کرتے ہوئے ہمارے حوصلے بلند کرتے رہیں۔

Tashree -

پاک عالم سوم جو دیتے ہیں فتح یا بیاں، نیک و بد کے جھنجھٹوں پر ہوتی ہیں وہ حاویاں۔

इस भाष्य को एडिट करें
Top