Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 592
ऋषिः - अमहीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
1

स꣢ न꣣ इ꣡न्द्रा꣢य꣣ य꣡ज्य꣢वे꣣ व꣡रु꣢णाय म꣣रु꣡द्भ्यः꣢ । व꣣रिवोवि꣡त्परि꣢꣯स्रव ॥५९२॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । इ꣡न्द्रा꣢꣯य । य꣡ज्य꣢꣯वे । व꣡रु꣢꣯णाय । म꣣रु꣡द्भ्यः꣢ । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । प꣡रि꣢꣯स्र꣣व ॥५९२॥


स्वर रहित मन्त्र

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परिस्रव ॥५९२॥


स्वर रहित पद पाठ

सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुद्भ्यः । वरिवोवित् । वरिवः । वित् । परिस्रव ॥५९२॥

सामवेद - मन्त्र संख्या : 592
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

Lafzi Maana -

ہے پربُھو! آپ ہمارے اندر بیٹھ کر یوگ یگ کی طرف مائل کرنے والے ہیں، ندیوں سے چھڑا کر ہماری بہبودی کے لئے زندگی بخشیش ہو کر دائمی آنند کی دھارا کو بہاتے رہیں کیونکہ آپ ہی دولتِ نجات کے داتا ہیں۔

Tashree -

یوگ دھن سے موکھش تک پہنچاتے ہو بھگوان ہمیں، آپ کی بخشیش سے آنند کی دھاریں بہیں۔

इस भाष्य को एडिट करें
Top