Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 594
ऋषिः - आत्मा देवता - अन्नम् छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
2

अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣡ ऋ꣣त꣢स्य꣣ पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢ । यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ॥५९४

स्वर सहित पद पाठ

अ꣣ह꣢म् । अ꣣स्मि । प्रथमजाः꣢ । प्र꣣थम । जाः꣢ । ऋ꣣त꣡स्य꣢ । पू꣡र्व꣢꣯म् । दे꣣वे꣡भ्यः꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ना꣡म꣢꣯ । यः । मा꣣ । द꣡दा꣢꣯ति । सः । इत् । ए꣣व꣢ । मा꣣ । अवत् । अह꣢म् । अ꣡न्न꣢꣯म् । अ꣡न्न꣢꣯म् । अ꣣द꣡न्त꣢म् । अ꣣द्मि ॥५९४॥


स्वर रहित मन्त्र

अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४


स्वर रहित पद पाठ

अहम् । अस्मि । प्रथमजाः । प्रथम । जाः । ऋतस्य । पूर्वम् । देवेभ्यः । अमृतस्य । अ । मृतस्य । नाम । यः । मा । ददाति । सः । इत् । एव । मा । अवत् । अहम् । अन्नम् । अन्नम् । अदन्तम् । अद्मि ॥५९४॥

सामवेद - मन्त्र संख्या : 594
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

Lafzi Maana -

کہ میں ہی ستیہ گیان (صحیفئہ الہٰی) کا سب سے پہلے جنم داتا ہوں، سُورج، چندر وغیرہ دیوتاؤں سے بھی میں پہلے ہوں، موکھش کا دینے والا ہوں، جو عابد اپنے کو میرے حوالی کر دیتا ہے، وہی میرے وصل کو حاصل کر لیتا ہے، اُس کی میں روحانی خوراک بن جاتا ہوں، اور جو صرف قدرتی غلّے اور دھن دولت کو بھوگتا رہتا ہے، اُسے میں کھا جاتا ہوں۔ یعنی زندگی اور موت کے چکر میں ہمیسہ چلتا رہتا ہے۔

Tashree -

ایشور کا اُپدیش ہے لوگو! میں دیوؤں کا دیو ہوں پہلے، نذر مجھے اپنی کر کے تُم جنم مرن سے رہو اکیلے۔

इस भाष्य को एडिट करें
Top