Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 599
ऋषिः - प्रथो वासिष्ठः देवता - विश्वे देवाः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
3

प्र꣡थ꣢श्च꣣ य꣡स्य꣢ स꣣प्र꣡थ꣢श्च꣣ ना꣡मानु꣢꣯ष्टुभस्य ह꣣वि꣡षो꣢ ह꣣वि꣢र्यत् । धा꣣तु꣡र्द्युता꣢꣯नात्सवि꣣तु꣢श्च꣣ वि꣡ष्णो꣢ रथन्त꣣र꣡मा ज꣢꣯भारा꣣ व꣡सि꣢ष्ठः ॥५९९॥

स्वर सहित पद पाठ

प्र꣡थः꣢꣯ । च꣣ । य꣡स्य꣢꣯ । स꣣प्र꣡थः꣢ । स꣣ । प्र꣡थः꣢꣯ । च꣣ । ना꣡म꣢꣯ । आ꣡नु꣢꣯ष्टुभस्य । आ꣡नु꣢꣯ । स्तु꣣भस्य । हवि꣡षः꣢ । ह꣣विः꣢ । यत् । धा꣣तुः꣢ । द्यु꣡ता꣢꣯नात् । स꣣वितुः꣢ । च꣣ । वि꣡ष्णोः꣢꣯ । र꣣थन्तर꣢म् । र꣣थम् । तर꣢म् । आ । ज꣣भार । व꣡सि꣢꣯ष्ठः ॥५९९॥


स्वर रहित मन्त्र

प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥५९९॥


स्वर रहित पद पाठ

प्रथः । च । यस्य । सप्रथः । स । प्रथः । च । नाम । आनुष्टुभस्य । आनु । स्तुभस्य । हविषः । हविः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथन्तरम् । रथम् । तरम् । आ । जभार । वसिष्ठः ॥५९९॥

सामवेद - मन्त्र संख्या : 599
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

Lafzi Maana -

جس پرمیشور کا نام پرتھ اور سپرتھ ہے یعنی وسیع ترین سب اطراف میں پھیلاؤ ہے، جو یگیوں میں افضل ترین یگیہ ہے۔ جس کی آہوتی آتما اگنی میں پڑنے سے ہی یہ منّور ہو سکتی ہے، اُس گیان کے علمبردار، روشنی کے مینار ہر جگہ حاضر ناظر سب کو پریرنا دینے والے پرمیشور میں عارف، یوگی دھیان لگانے سے ہی اِس شریر رُوپی گاڑی کے ذریعے اِس بھو ساگر یعنی زندگی، موت کے جھنجھٹوں کو پار کر لیتا ہے۔

Tashree -

پھیلاؤ ہر طرف ہے، یگیوں کا یگیہ افضل، اُس میں رما کے دُھونی تر جاتا یوگی افضل۔

इस भाष्य को एडिट करें
Top