Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 60
ऋषिः - उत्कीलः कात्यः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
5
अ꣣य꣢म꣣ग्निः꣢ सु꣣वी꣢र्य꣣स्ये꣢शे꣣ हि꣡ सौभ꣢꣯गस्य । रा꣡य꣣ ई꣢शे स्वप꣣त्य꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शे꣢ वृत्र꣣ह꣡था꣢नाम् ॥६०॥
स्वर सहित पद पाठअ꣣य꣢म् । अ꣣ग्निः꣢ । सु꣣वी꣡र्य꣣स्य । सु꣣ । वी꣡र्य꣢꣯स्य । ई꣡शे꣢꣯ । हि । सौ꣡भ꣢꣯गस्य । सौ । भ꣣गस्य । रायः꣢ । ई꣣शे । स्वपत्य꣡स्य꣣ । सु꣣ । अपत्य꣡स्य꣢ । गो꣡म꣢꣯तः । ई꣡शे꣢꣯ । वृ꣣त्रह꣡था꣢नाम् । वृ꣣त्र । ह꣡था꣢꣯नाम् ॥६०॥
स्वर रहित मन्त्र
अयमग्निः सुवीर्यस्येशे हि सौभगस्य । राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥६०॥
स्वर रहित पद पाठ
अयम् । अग्निः । सुवीर्यस्य । सु । वीर्यस्य । ईशे । हि । सौभगस्य । सौ । भगस्य । रायः । ईशे । स्वपत्यस्य । सु । अपत्यस्य । गोमतः । ईशे । वृत्रहथानाम् । वृत्र । हथानाम् ॥६०॥
सामवेद - मन्त्र संख्या : 60
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
Mazmoon - بُرائیوں کا ناشک سوبھاگیہ داتا
Lafzi Maana -
(ایمّ اگنی) یہ روشنیوں کی منّور روشنی ایشور (سُوویرلیپہ) اُتم ویر یہ وان بل سا مترتھیہ کی شبھ پریرنا دینے والے (وسؤ بھگبہ) دھرم، یش، دھن، ایشوریہ اور روحانی دولت کا (اِیشے) سوامی یا ایشور ہے (رایہ اِیشے) سب سمپداؤں کا ایشور ہے۔
(سوپتسیہ) جن سے ہماری سنتانیں اُتم ہوتی ہیں اور (گومتہ) ہماری اِندریاں شبھُ مارگ پرچل کر سریشٹھ ہوتی ہیں۔ ہمارا گئو آدی پشو دھن اُتم ہوتا ہے۔ اور وہ پربھُو (وِرتر ہتھا نام) پاپوں کا ناس کرنے والے سادھنوں کا بھی ایشور ہے، یعنی اُس کی بھگتی، عبادت یا دھیان کرنے سے اُس کے اُتم گُن کرم یا صفاتِ مجوزہ اپنے اپ عابد میں داخل ہوتے جانے سی بھگت، اُپاسک پاپ کے مل (گند) سے چھُوٹ کر سونے کی طرح کنُدن بنتا چلا جاتا ہے اور ہو جاتا ہے، سوبھاگیہ شالی اور ایشوریہ دان۔