Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 610
ऋषिः - ऋजिश्वा भारद्वाजः देवता - विश्वे देवाः छन्दः - जगती स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
4

वि꣡श्वे꣢ दे꣣वा꣡ मम꣢꣯ शृण्वन्तु य꣣ज्ञ꣢मु꣣भे꣢꣯ रोद꣢꣯सी अ꣣पां꣢꣯ नपा꣢꣯च्च꣣ म꣡न्म꣢ । मा꣢ वो꣣ व꣡चा꣢ꣳसि परि꣣च꣡क्ष्या꣢णि वोचꣳ सु꣣म्ने꣢꣫ष्विद्वो꣣ अ꣡न्त꣢मा मदेम ॥६१०॥

स्वर सहित पद पाठ

वि꣡श्वे꣢꣯ । दे꣣वाः꣢ । म꣡म꣢꣯ । शृ꣣ण्वन्तु । यज्ञ꣢म् । उ꣣भे꣡इति꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣पा꣢म् । न꣡पा꣢꣯त् । च । मन्म꣢ । मा । वः꣣ । व꣡चाँ꣢꣯सि । प꣣रिच꣡क्ष्या꣢णि । प꣣रि । च꣡क्ष्या꣢꣯णि । वो꣣चम् । सुम्ने꣡षु꣢ । इत् । वः꣣ । अ꣡न्त꣢꣯माः । म꣣देम ॥६१०॥


स्वर रहित मन्त्र

विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म । मा वो वचाꣳसि परिचक्ष्याणि वोचꣳ सुम्नेष्विद्वो अन्तमा मदेम ॥६१०॥


स्वर रहित पद पाठ

विश्वे । देवाः । मम । शृण्वन्तु । यज्ञम् । उभेइति । रोदसीइति । अपाम् । नपात् । च । मन्म । मा । वः । वचाँसि । परिचक्ष्याणि । परि । चक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम ॥६१०॥

सामवेद - मन्त्र संख्या : 610
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

Lafzi Maana -

ہے پرمیشور! نیک کاموں کے محافظ!! سارے عالم اور زمین آسمان کے اندر سبھی بسنے والے راجہ، پرجا، امیر، کبیر، فقیر ہمارے یگ آدی نیک کاموں کو دیکھیں اور سُنیں، ہم آپ کی نندا (گھٹیا باتیں) کے کلمات کبھی نہ بولیں۔ آپ کے نزدیک رہ کر سُکھی ہوں۔

Tashree -

یک کرتے ہم، دیکھیں سب جن اور سُنیں اِس کی بانی، بُری زبان نہ کہیں کسی سے رہیں نکٹ تیرے جگ بانی۔

इस भाष्य को एडिट करें
Top