Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 613
ऋषिः - विश्वामित्रो गाथिनः देवता - आत्मा अग्निर्वा छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
1

अ꣣ग्नि꣡र꣢स्मि꣣ ज꣡न्म꣢ना जा꣣त꣡वे꣢दा घृ꣣तं꣢ मे꣣ च꣡क्षु꣢र꣣मृ꣡तं꣢ म आ꣣स꣢न् । त्रि꣣धा꣡तु꣢र꣣र्को꣡ रज꣢꣯सो वि꣣मा꣡नोऽज꣢꣯स्रं꣣ ज्यो꣡ति꣢र्ह꣣वि꣡र꣢स्मि꣣ स꣡र्व꣢म् ॥६१३॥

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । अ꣣स्मि । ज꣡न्म꣢꣯ना । जा꣣त꣡वे꣢दाः । जा꣣त꣢ । वे꣣दाः । घृत꣢म् । मे꣣ । च꣡क्षुः꣢꣯ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । मे꣣ । आस꣢न् । त्रि꣣धा꣡तुः꣢ । त्रि꣣ । धा꣡तुः꣢꣯ । अ꣣र्कः꣢ । र꣡ज꣢꣯सः । वि꣣मा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ज꣢꣯स्रम् । अ । ज꣣स्रम् । ज्यो꣡तिः꣢꣯ । ह꣣विः꣢ । अ꣣स्मि । स꣡र्व꣢꣯म् ॥६१३॥


स्वर रहित मन्त्र

अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम् ॥६१३॥


स्वर रहित पद पाठ

अग्निः । अस्मि । जन्मना । जातवेदाः । जात । वेदाः । घृतम् । मे । चक्षुः । अमृतम् । अ । मृतम् । मे । आसन् । त्रिधातुः । त्रि । धातुः । अर्कः । रजसः । विमानः । वि । मानः । अजस्रम् । अ । जस्रम् । ज्योतिः । हविः । अस्मि । सर्वम् ॥६१३॥

सामवेद - मन्त्र संख्या : 613
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

Lafzi Maana -

میں سب سے پہلے تھا اور ہوں، سب کا اگوا، سچائی کے راستے پر لے جانے والا، گیان کا مخزن اور سبھی اشیاء میں موجود ہوں، چمکتا ہوا سُورج میری آنکھ ہے، وید گیان امرت میرے منہ میں ہے، یعنی میں اُس کا واعظ ہوں، تینوں لوکوں کا دھارن پالن کرتا ہوں، سُورج کی طرح تیجسوی ہوں اور پُوجا کے یوگیہ (قابلِ عبادت) ارض و سما وغیرہ سبھی لوکوں کا معمار ہوں۔ میری جیوتی (نُور) اکھنڈ (اٹوٹ) ہے، سب یگیوں کی آہوتی میں ہوں۔

Tashree -

راہ نما ہُوں پہلا جگ کا اور نرماتا ازل ابد سے، سُورج میری انکھ سمجھ لو پُوجا یوگیہ ہوں سدا سدا سے۔

इस भाष्य को एडिट करें
Top