Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 620
ऋषिः - वामदेवो गौतमः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
1

ता꣡वा꣢नस्य महि꣣मा꣢꣫ ततो꣣ ज्या꣡या꣢ꣳश्च꣣ पू꣡रु꣢षः । उ꣣ता꣡मृ꣢त꣣त्व꣡स्येशा꣢꣯नो꣣ य꣡दन्ने꣢꣯नाति꣣रो꣡ह꣢ति ॥६२०॥

स्वर सहित पद पाठ

ता꣡वा꣢꣯न् । अ꣣स्य । महिमा꣢ । त꣡तः꣢꣯ । ज्या꣡या꣢꣯न् । च꣣ । पू꣡रु꣢꣯षः । उ꣣त꣢ । अ꣣मृतत्व꣡स्य꣢ । अ꣣ । मृतत्व꣡स्य꣢ । ई꣡शा꣢꣯नः । यत् । अ꣡न्ने꣢꣯न । अ꣣तिरो꣡ह꣢ति । अ꣣ति । रो꣡ह꣢꣯ति ॥६२०॥


स्वर रहित मन्त्र

तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६२०॥


स्वर रहित पद पाठ

तावान् । अस्य । महिमा । ततः । ज्यायान् । च । पूरुषः । उत । अमृतत्वस्य । अ । मृतत्वस्य । ईशानः । यत् । अन्नेन । अतिरोहति । अति । रोहति ॥६२०॥

सामवेद - मन्त्र संख्या : 620
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

Lafzi Maana -

یہ باہری دُنیا کا پھیلاؤ جو منظر پر ہے اور منظر سے دُور ہے۔ یہ تو اُس بھگوان کی عظمت کو ہی دِکھا رہا ہے، ورنہ تو وہ پرماتما پُرش جو دُنیا پوری میں رہتا ہے، وہ اس ظاہر اور غائب دونوں جگتوں سے کہیں بڑا ہے اور مُکتی یا امرت کا بھی سربراہ ہے اور رب کے کرموں کا بھوگ دُکھ سُکھ وغیرہ پھلوں کا دینے ہارا۔

Tashree -

جتنی یہ اِیشور مہما ہے، اِس سے بھی وہ بہت بڑا ہے، مکتی دھام کا اِیش وہی ہے، اِنسانوں کا پوجیہ وہی ہے۔

इस भाष्य को एडिट करें
Top