Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 623
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
2
ह꣡री꣢ त इन्द्र꣣ श्म꣡श्रू꣢ण्यु꣣तो꣡ ते꣢ ह꣣रि꣢तौ꣣ ह꣡री꣢ । तं꣡ त्वा꣢ स्तुवन्ति क꣣व꣡यः꣢ पु꣣रु꣡षा꣢सो व꣣न꣡र्ग꣢वः ॥६२३
स्वर सहित पद पाठह꣡री꣢꣯ । ते꣣ । इन्द्र । श्म꣡श्रू꣢꣯णि । उ꣣त꣢ । उ꣣ । ते । हरि꣡तौ꣢ । हरी꣣इ꣡ति꣢ । तम् । त्वा꣣ । स्तुवन्ति । कव꣡यः꣢ । प꣣रुषा꣡सः꣢ । व꣣न꣡र्ग꣢वः ॥६२३॥
स्वर रहित मन्त्र
हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरी । तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥६२३
स्वर रहित पद पाठ
हरी । ते । इन्द्र । श्मश्रूणि । उत । उ । ते । हरितौ । हरीइति । तम् । त्वा । स्तुवन्ति । कवयः । परुषासः । वनर्गवः ॥६२३॥
सामवेद - मन्त्र संख्या : 623
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
Mazmoon - سبھی نعمتیں تیری ہی دین
Lafzi Maana -
ہے اِندر پرمیشور! رِگ وید منتر اور سام وید کے گیت تیری دین ہیں، جسم میں سبھی طاقتیں دی ہوئی آپ کی ہیں، یہ وید گیان اور منتروں کے گان ہمارے اگیان کو مِٹا کر ہمیں روحانی روشنی عطا کرکے ہمارے مصائب کو دُور کرتے ہیں۔ عابد عارف اور جنگلوں میں ریاضت کرنے والے بان پرستھی آپ کی ہی حمد و ثنا کرتے رہتے ہیں!
Tashree -
یہ برکاتِ دُنیا جو بخشی ہیں ساری، نذر اِس لئے ہیں دُعائیں ہماری۔
इस भाष्य को एडिट करें