Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 630
ऋषिः - सार्पराज्ञी देवता - सूर्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
1

आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥६३०॥

स्वर सहित पद पाठ

आ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣क्रमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्व३रि꣡ति꣢ ॥६३०॥


स्वर रहित मन्त्र

आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥६३०॥


स्वर रहित पद पाठ

आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्व३रिति ॥६३०॥

सामवेद - मन्त्र संख्या : 630
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

Lafzi Maana -

سب جگہ موجود پرماتما ماتا پِتا کی طرح ہم سب کے خانئہ دِل میں بیٹھا ہوا ہر وقت حاصل ہے، جو عابد اُپاسک اُس کی طرف قدم بڑھاتے بڑھتے چلے جاتے ہیں، اُنہیں اُس کا وِصال نصیب ہو جاتا ہے۔

Tashree -

ہر جگیہ موجود ہے پر وہ نظر آتا نہیں، یوگ سادھن کے بنا اُسکو کوئی پاتا نہیں۔

इस भाष्य को एडिट करें
Top