Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 641
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
3

वि꣣दा꣡ म꣢घवन् वि꣣दा꣢ गा꣣तु꣢꣯मनु꣢꣯शꣳसिषो꣣ दि꣡शः꣢ । शि꣡क्षा꣢ शचीनां पते पूर्वी꣣णां꣡ पुरू꣢वसो ॥६४१

स्वर सहित पद पाठ

वि꣣दाः꣢ । म꣣घवन् । विदाः꣢ । गा꣣तु꣢म् । अ꣡नु꣢꣯ । शँ꣣सिषः । दि꣡शः꣢꣯ । शि꣡क्षा꣢꣯ । श꣣चीनाम् । पते । पूर्वीणा꣢म् । पु꣣रूवसो । पुरु । वसो ॥६४१॥


स्वर रहित मन्त्र

विदा मघवन् विदा गातुमनुशꣳसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥६४१


स्वर रहित पद पाठ

विदाः । मघवन् । विदाः । गातुम् । अनु । शँसिषः । दिशः । शिक्षा । शचीनाम् । पते । पूर्वीणाम् । पुरूवसो । पुरु । वसो ॥६४१॥

सामवेद - मन्त्र संख्या : 641
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 1
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

Lafzi Maana -

روحانی خزانوں کے مالکِ اعلےٰ پرمیشور! آپ سب کچھ جانتے ہیں، ہمیں سام وید کے گان کا اُپدیش دیجئے، ہماری زندگیاں کس طرف کو چلیں، اس کی راہ بتائیں اور چلائیں، بے شمار دولتوں کے دھنی اور ازل سے چلے آ رہے وید گیان کے سوامی پرماتما! ہمیں وید بانی کی اصل شکھشا دیجئے۔

Tashree -

روحانی دولتوں کے اطراف کے مالک ہو آپ، کون سی راہ پر چلیں، وید کی شکھشا دو آپ۔

इस भाष्य को एडिट करें
Top