Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 650
ऋषिः - प्रजापतिः
देवता - लिङ्गोक्ताः
छन्दः - पदपङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - 0
4
ए꣣वा꣢ह्येऽ३ऽ३ऽ३व꣡ । ए꣣वा꣡ ह्य꣢ग्ने । ए꣣वा꣡ही꣢न्द्र । ए꣣वा꣡ हि पू꣢꣯षन् । ए꣣वा꣡ हि दे꣢꣯वाः ॐ ए꣣वा꣡हि दे꣢꣯वाः ॥६५०
स्वर सहित पद पाठए꣣व꣢ । हि । ए꣣व꣢ । ए꣢व । हि । अ꣣ग्ने । एव꣢ । हि । इ꣣न्द्र । एव꣢ । हि । पू꣣षन् । एव꣢ । हि । दे꣣वाः । ॐ ए꣣वा꣡हिदे꣢꣯वाः ॥६५०॥
स्वर रहित मन्त्र
एवाह्येऽ३ऽ३ऽ३व । एवा ह्यग्ने । एवाहीन्द्र । एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥६५०
स्वर रहित पद पाठ
एव । हि । एव । एव । हि । अग्ने । एव । हि । इन्द्र । एव । हि । पूषन् । एव । हि । देवाः । ॐ एवाहिदेवाः ॥६५०॥
सामवेद - मन्त्र संख्या : 650
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 10
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 10
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
Mazmoon - آپ ہی خالقِ و مالک اور سب کچھ ہیں!
Lafzi Maana -
ہے روشن بالذات یقیناً آپ ایک روشنی ہیں (2) آپ اِندر یعنی تمام زر و مال کے مالکِ کُل ہیں، (3) سب کے خالق اور پالک ہیں، (4) آپ ہی رب دیوی دیوتاؤں کے نام والے ہو، اور (5) لامثال سب کو اُتم راحتوں کے دینے والے ہو!
Tashree -
یہ منتر پانچ فقروں والا "پُریش" کہتالا ہے۔ جو کچھ کہا ہے منتر میں درحقیقت سچ ہے، خُدا ہی سچ سچ ہے اوم نام سچ ہے۔ پڑھ کے سُن کے ہم سبھی زندگی سنوار لیں، وید کی بانی سے اپنے آپ کو سُدھار لیں۔
Khaas -
مہانا منی آرچِک ختم شُدہ