Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 79
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
4

अ꣣र꣢ण्यो꣣र्नि꣡हि꣢तो जा꣣त꣡वे꣢दा꣣ ग꣡र्भ꣢ इ꣣वे꣡त्सुभृ꣢꣯तो ग꣣र्भि꣡णी꣢भिः । दि꣣वे꣡दि꣢व꣣ ई꣡ड्यो꣢ जागृ꣣व꣡द्भि꣢र्ह꣣वि꣡ष्म꣢द्भिर्मनु꣣꣬ष्ये꣢꣯भिर꣣ग्निः꣢ ॥७९॥

स्वर सहित पद पाठ

अ꣣र꣡ण्योः꣢ । नि꣡हि꣢꣯तः । नि꣡ । हि꣣तः । जा꣣तवे꣢दाः꣢ । जा꣣त꣢ । वे꣣दाः । ग꣡र्भः꣢꣯ । इ꣣व । इ꣢त् । सु꣡भृ꣢꣯तः । सु । भृ꣣तः । गर्भि꣡णी꣢भिः । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । ई꣡ड्यः꣢꣯ । जा꣣गृव꣡द्भिः꣢ । ह꣣वि꣡ष्म꣢द्भिः । म꣣नुष्ये꣢꣯भिः । अ꣣ग्निः꣢ ॥७९॥


स्वर रहित मन्त्र

अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥७९॥


स्वर रहित पद पाठ

अरण्योः । निहितः । नि । हितः । जातवेदाः । जात । वेदाः । गर्भः । इव । इत् । सुभृतः । सु । भृतः । गर्भिणीभिः । दिवेदिवे । दिवे । दिवे । ईड्यः । जागृवद्भिः । हविष्मद्भिः । मनुष्येभिः । अग्निः ॥७९॥

सामवेद - मन्त्र संख्या : 79
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

Lafzi Maana -

جیسے (گربھینی بھی) گربھ ورتی ماتائیں (گربھ) گربھ میں رہنے والے بچے (سوُبھرتہ) گپُت روپ سے رکھتی ہیں ویسے (جات ویداہ) سروگیہ پرماتما اگنی (ارنیو) شریر روُپی نیچے کی ارنی اور ادم روُپی اوپر کی ارنی میں (نہتِ) گپُت روپ میں رہتا ہے، وہ (اگنی) پرماتما (جاگرودِبھی) نتیہ کرم اُپاسنا کرم میں ہمیشہ جاگتے رہنے والے (ہوی شدبھی) اپنے آتما کو جنہوں نے بھگوان کے سپُرد کر رکھا ہے (منُشیے بھی) اُن منشیوں کے دوارہ (دِوے دِوے اِیڈیہ) پرتی دن پوُجا جاتا ہے، پوُجا جانا چاہیئے۔
دو سمدھاؤں میں ہے جیسے اگنی اُسے جگاتے ہیں،
اِیش بھگتی میں نت لگے جن پرمیشور کو پاتے ہیں۔

इस भाष्य को एडिट करें
Top