Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 88
ऋषिः - पूरुरात्रेयः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
5

बृ꣣हद्व꣢꣫यो꣣ हि꣢ भा꣣न꣡वेऽर्चा꣢꣯ दे꣣वा꣢या꣣ग्न꣡ये꣢ । यं꣢ मि꣣त्रं꣡ न प्रश꣢꣯स्तये꣣ म꣡र्ता꣢सो दधि꣣रे꣢ पु꣣रः꣢ ॥८८॥

स्वर सहित पद पाठ

बृ꣣ह꣢त् । व꣡यः꣢꣯ । हि । भा꣣न꣡वे꣢ । अ꣡र्च꣢꣯ । दे꣣वा꣡य꣢ । अ꣣ग्न꣡ये꣢ । यम् । मि꣣त्र꣢म् । मि꣣ । त्रं꣢ । न । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣡र्ता꣢꣯सः । द꣣धिरे꣢ । पु꣣रः꣢ । ॥८८॥


स्वर रहित मन्त्र

बृहद्वयो हि भानवेऽर्चा देवायाग्नये । यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥८८॥


स्वर रहित पद पाठ

बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये । यम् । मित्रम् । मि । त्रं । न । प्रशस्तये । प्र । शस्तये । मर्तासः । दधिरे । पुरः । ॥८८॥

सामवेद - मन्त्र संख्या : 88
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

Lafzi Maana -

(نا) جیسے ایک دوست (مِترم) اپنے دوسرے دوست کی (پرشیتئے) نیکیوں، خوُبیوں یا سدگنُوں کو (پرُہ) ہمیشہ اپنے سامنے رکھتا ہے، ویسے (مرتاسہ) مرن دھرما منش (یم پرشستئے) جس اگنی دیو پرمیشور کو، اُس کی مہما کو (پُرہ) اپنے سامنے (ددھرے) رکھتے ہیں۔ ویسے ہے عابد! توُ بھی اُس پرمیشور کو سدا دھیان میں رکھتے ہوئے (بھانوے) سوُرج کی طرح منّور (اگنے دیوائے) پرمیشور دیو کے لئے (ہی برہدویہ) نشچے پوُروک اپنی عمر عزیز کو، (ارچ) اُس کے لئے صرف کر دے۔
 

Tashree -

دولتِ جاوید باشد بندگی،
بندگی کن بندگی کن بندگی۔

इस भाष्य को एडिट करें
Top