साइडबार
ऋग्वेद मण्डल - 3 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
ऋग्वेद - मण्डल 3/ सूक्त 4/ मन्त्र 8
ऋषिः - गाथिनो विश्वामित्रः
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः। सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु॥
स्वर सहित पद पाठआ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळाः॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः । सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥
स्वर रहित मन्त्र
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः। सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु॥
स्वर रहित पद पाठआ। भारती। भारतीभिः। सऽजोषाः। इळाः। देवैः। मनुष्येभिः। अग्निः। सरस्वती। सारस्वतेभिः। अर्वाक्। तिस्रः। देवीः। बर्हिः। आ। इदम्। सदन्तु॥
ऋग्वेद - मण्डल » 3; सूक्त » 4; मन्त्र » 8
अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 3
अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 3
Word Meaning -
(आ) Come । (भारती) India । (भारतीभिः) of Light । (सऽजोषाः) mother । (इळाः) Earth । (देवैः) Godess । (मनुष्येभिः) of Humans । (अग्निः) Energy । (सरस्वती) Saraswati । (सारस्वतेभिः) of Knowledge । (अर्वाक्) from the lower worlds । (तिस्रः) the three । (देवीः) Godesses । (बर्हिः) to the higher world । (आ) firmly । (इदम्) here । (सदन्तु) make seated ॥
Mantra Meaning -
O Bharati (India)! The Mother of light. O Ila (Earth)! The Godess of energy for humans. O Saraswati! The mother of knowledge. O The three Godesses! Come and make us seated, firmly, to the higher worlds, away from the lower worlds. RigVed-3.4.8
इस भाष्य को एडिट करें